05144 up 05146

manual

05145

note: gaGguli

note: paper 05-147


05145001 वैशम्ंपायन उवाच

05145001a आगम्य हास्तिनपुराद् उपप्लव्यम् अरिन्ंदमः

05145001c पाण्डवानां यथावृत्तङ्ं केशवस्ः सर्वम् उक्तवान्


05145002a सम्ंभाष्य सुचिरङ्ं कालम्ं मन्त्रयित्वा पुनः पुनः

05145002c स्वम् एवावसथं शौरिर् विश्रामार्थञ्ं जगाम ह


05145003a विसृज्य सर्वान् नृपतीन् विराटप्रमुखांस् तदा

05145003c पाण्डवा भ्रातरः पञ्च भानाव् अस्तंगते सति


05145004a सन्ंध्याम् उपास्य ध्यायन्तस् तम् एव गतमानसाः

05145004c आनाय्य कृष्णन्ं दाशार्हम्ं पुनर् मन्त्रम् अमन्त्रयन्


05145005 युधिष्ठिर उवाच

05145005a त्वया नागपुरङ्ं गत्वा

05145005b सभायान्ं धृतराष्ट्रजः

05145005c किम् उक्तः पुण्डरीकाक्ष

05145005d तन् नश्ः शंसितुम् अर्हसि


05145006 वासुदेव उवाच

05145006a मया नागपुरङ्ं गत्वा सभायान्ं धृतराष्ट्रजः

05145006c तथ्यम्ं पथ्यं हितञ्ं चोक्तो न च गृह्णाति दुर्मतिः


05145007 युधिष्ठिर उवाच

05145007a तस्मिन्न् उत्पथम् आपन्ने कुरुवृद्धः पितामहः

05145007c किम् उक्तवान् हृषीकेश दुर्योधनम् अमर्षणम्

05145007e आचार्यो वा महाबाहो भारद्वाजः किम् अब्रवीत्


05145008a पिता यवीयान् अस्माकङ्ं क्षत्ता धर्मभृतां वरः

05145008c पुत्रशोकाभिसन्ंतप्तः किम् आह धृतराष्ट्रजम्


05145009a किञ्ं च सर्वे नृपतयस्ः सभायां ये समासते

05145009c उक्तवन्तो यथातत्त्वन्ं तद् ब्रूहि त्वञ्ं जनार्दन


05145010a उक्तवान् हि भवान् सर्वं वचनङ्ं कुरुमुख्ययोः

05145010c कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः


05145011a अप्रियं हृदये मह्यन्ं तन् न तिष्ठति केशव

05145011c तेषां वाक्यानि गोविन्द श्रोतुम् इच्छाम्य् अहं विभो


05145012a यथा च नाभिपद्येत कालस् तात तथा कुरु

note: abhipadyeta for atikrameta "might pass (us) over"

05145012c भवान् हि नो गतिः कृष्ण भवान् नाथो भवान् गुरुः


05145013 वासुदेव उवाच

05145013a शृणु राजन् यथा वाक्यम् उक्तो राजा सुयोधनः

05145013c मध्ये कुरूणां राजेन्द्र सभायान्ं तन् निबोध मे


05145014a मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः

05145014c अथ भीष्मस्ः सुसङ्ंक्रुद्ध इदं वचनम् अब्रवीत्


05145015a दुर्योधन निबोधेदङ्ं कुलार्थे यद् ब्रवीमि ते

05145015c तच् छ्रुत्वा राजशार्दूल स्वकुलस्य हितङ्ं कुरु


05145016a मम तात पिता राजञ् शन्ंतनुर् लोकविश्रुतः

05145016c तस्याहम् एक एवासम्ं पुत्रः पुत्रवतां वरः


05145017a तस्य बुद्धिस्ः समुत्पन्ना द्वितीयस्ः स्यात् कथं सुतः

05145017c एकपुत्रम् अपुत्रं वै प्रवदन्ति मनीषिणः


05145018a न चोच्छेदङ्ं कुलं यायाद् विस्तीर्येत कथं यशः

05145018c तस्याहम् ईप्सितम्ं बुद्ध्वा कालीम्ं मातरम् आवहम्


05145019a pratijJAnM duSkarAGM kRtvA pitur arthe kulasya ca

05145019c अराजा चोर्ध्वरेताश् च यथा सुविदितन्ं तव

05145019e प्रतीतो निवसाम्य् एष प्रतिज्ञाम् अनुपालयन्


05145020a तस्याञ्ं जज्ञे महाबाहुश्ः श्रीमान् कुरुकुलोद्वहः

05145020c विचित्रवीर्यो धर्मात्मा कनीयान् मम पार्थिवः


05145021a स्वर्याते ऽहम्ं पितरि तं स्वराज्ये सन्ंन्यवेशयम्

05145021c विचित्रवीर्यं राजानम्ं भृत्यो भूत्वा ह्य् अधश्चरः


05145022a तस्याहं सदृशान् दारान् राजेन्द्र समुदावहम्

05145022c जित्वा पार्थिवसङ्ंघातम् अपि ते बहुशश्ः श्रुतम्


05145023a ततो रामेण समरे द्वन्द्वयुद्धम् उपागमम्

05145023c स हि रामभयाद् एभिर् नागरैर् विप्रवासितः

05145023e दारेष्व् अतिप्रसक्तश् च यक्ष्माणं समपद्यत


05145024a यदा त्व् अराजके राष्ट्रे न ववर्ष सुरेश्वरः

05145024c तदाभ्यधावन् माम् एव प्रजाः क्षुद्भयपीडिताः


05145025 प्रजा ऊचुः

05145025a उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः

05145025c ईतयो नुद भद्रन्ं ते शन्ंतनोः कुलवर्धन


05145026a पीड्यन्ते ते प्रजास्ः सर्वा व्याधिभिर् भृशदारुणैः

05145026c अल्पावशिष्टा गाङ्गेय ताः परित्रातुम् अर्हसि


05145027a व्याधीन् प्रणुद्य वीर त्वम्ं प्रजा धर्मेण पालय

05145027c त्वयि जीवति मा राष्ट्रं विनाशम् उपगच्छतु


05145028 भीष्म उवाच

05145028a प्रजानाङ्ं क्रोशतीनां वै नैवाक्षुभ्यत मे मनः

05145028c प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस् तथा


05145029a ततः पौरा महाराज माता काली च मे शुभा

05145029c भृत्याः पुरोहिताचार्या ब्राह्मणाश् च बहुश्रुताः

05145029e माम् ऊचुर् भृशसन्ंतप्ता भव राजेति सन्ंततम्


05145030a प्रतीपरक्षितं राष्ट्रन्ं त्वाम्ं प्राप्य विनशिष्यति

05145030c स त्वम् अस्मद्धितार्थं वै राजा भव महामते


05145031a इत्य् उक्तः प्राञ्जलिर् भूत्वा दुःखितो भृशम् आतुरः

05145031c तेभ्यो न्यवेदयम्ं पुत्र प्रतिज्ञाम्ं पितृगौरवात्

05145031e ऊर्ध्वरेता ह्य् अराजा च कुलस्यार्थे पुनः पुनः


05145032a ततो ऽहम्ं प्राञ्जलिर् भूत्वा मातरं सम्ंप्रसादयम्

05145032c नाम्ब शन्ंतनुना जातः कौरवं वंशम् उद्वहन्

05145032e प्रतिज्ञां वितथाङ्ं कुर्याम् इति राजन् पुनः पुनः


05145033a विशेषतस् त्वदर्थञ्ं च धुरि मा मान्ं नियोजय

05145033c अहम्ं प्रेष्यश् च दासश् च तवाम्ब सुतवत्सले


05145034a एवन्ं ताम् अनुनीयाहम्ं मातरञ्ं जनम् एव च

05145034c अयाचम्ं भ्रातृदारेषु तदा व्यासम्ं महामुनिम्


05145035a सह मात्रा महाराज प्रसाद्य तम् ऋषिन्ं तदा

05145035c अपत्यार्थम् अयाचं वै प्रसादङ्ं कृतवांश् च सः

05145035e त्रीन् स पुत्रान् अजनयत् तदा भरतसत्तम


05145036a अन्धः करणहीनेति न वै राजा पिता तव

note: hIneti is weird, misprint? hInam means "lack".

05145036c राजा तु पाण्डुर् अभवन् महात्मा लोकविश्रुतः


05145037a स राजा तस्य ते पुत्राः पितुर् दायाद्यहारिणः

05145037c मा तात कलहङ्ं कार्षी राज्यस्यार्धम्ं प्रदीयताम्


05145038a मयि जीवति राज्यङ्ं कस्ः सम्ंप्रशासेत् पुमान् इह

05145038c मावमंस्था वचो मह्यं शमम् इच्छामि वस्ः सदा


05145039a न विशेषो ऽस्ति मे पुत्र त्वयि तेषु च पार्थिव

05145039c मतम् एतत् पितुस् तुभ्यङ्ं गान्धार्या विदुरस्य च


05145040a श्रोतव्यं यदि वृद्धानाम्ं मातिशङ्कीर् वचो मम

05145040c नाशयिष्यसि मा सर्वम् आत्मानम्ं पृथिवीन्ं तथा


Itayas
दायाद्य
हीनेति
प्रशासेद्
संन्यवेशयम्
संततम्
स्वर्याते
उपक्षीणास्

05144 up 05146