05145 up 05147

manual

05146

note: gaGguli

note: paper 05 148


05146001 वासुदेव उवाच

05146001a भीष्मेणोक्ते ततो द्रोणो दुर्योधनम् अभाषत

05146001c मध्ये नृपाणाम्ं भद्रन्ं ते वचनं वचनक्षमः


05146002a प्रातीपश्ः शन्ंतनुस् तात कुलस्यार्थे यथोत्थितः

05146002c यथा देवव्रतो भीष्मः कुलस्यार्थे स्थितो ऽभवत्


05146003a तथा पाण्डुर् नरपतिस्ः सत्यसन्ंधो जितेन्द्रियः

05146003c राजा कुरूणान्ं धर्मात्मा सुव्रतस्ः सुसमाहितः


05146004a ज्येष्ठाय राज्यम् अददाद् धृतराष्ट्राय धीमते

05146004c यवीयसस् तथा क्षत्तुः कुरुवंशविवर्धनः


05146005a ततस्ः सिंहासने राजन् स्थापयित्वैनम् अच्युतम्

05146005c वनञ्ं जगाम कौरव्यो भार्याभ्यां सहितो ऽनघ


05146006a nIcaisH स्थित्वा तु विदुर उपास्ते स्म विनीतवत्

05146006c प्रेष्यवत् पुरुषव्याघ्रो वालव्यजनम् उत्क्षिपन्


05146007a ततस्ः सर्वाः प्रजास् तात धृतराष्ट्रं जनेश्वरम्

05146007c अन्वपद्यन्त विधिवद् यथा पाण्डुन्ं नराधिपम्


05146008a विसृज्य धृतराष्ट्राय राज्यं स विदुराय च

05146008c चचार पृथिवीम्ं पाण्डुस्ः सर्वाम्ं परपुरञ्ंजयः


05146009a कोशसञ्ंजनने दाने भृत्यानाञ्ं चान्ववेक्षणे

05146009c भरणे चैव सर्वस्य विदुरस्ः सत्यसङ्ंगरः


05146010a सन्ंधिविग्रहसंयुक्तो राज्ञस्ः संवाहनक्रियाः

05146010c अवैक्षत महातेजा भीष्मः परपुरंजयः


05146011a सिंहासनस्थो नृपतिर् धृतराष्ट्रो महाबलः

05146011c अन्वास्यमानस्ः सततं विदुरेण महात्मना


05146012a कथन्ं तस्य कुले जातः कुलभेदं व्यवस्यसि

05146012c सम्ंभूय भ्रातृभिस्ः सार्धम्ं भुङ्क्ष्व भोगाञ् जनाधिप


05146013a ब्रवीम्य् अहन्ं न कार्पण्यान् नार्थहेतोः कथं चन

05146013c भीष्मेण दत्तम् अश्नामि न त्वया राजसत्तम


05146014a नाहन्ं त्वत्तो ऽभिकाङ्क्षिष्ये वृत्त्युपायञ्ं जनाधिप

05146014c यतो भीष्मस् ततो द्रोणो यद् भीष्मस् त्व् आह तत् कुरु


05146015a दीयताम्ं पाण्डुपुत्रेभ्यो राज्यार्धम् अरिकर्शन

05146015c समम् आचार्यकन्ं तात तव तेषाञ्ं च मे सदा


05146016a अश्वत्थामा यथा मह्यन्ं तथा श्वेतहयो मम

05146016c बहुना किम्ं प्रलापेन यतो धर्मस् ततो जयः


05146017a एवम् उक्ते महाराज द्रोणेनामिततेजसा

05146017c व्याजहार ततो वाक्यं विदुरस्ः सत्यसङ्ंगरः

05146017e पितुर् वदनम् अन्वीक्ष्य परिवृत्य च धर्मवित्


05146018a देवव्रत निबोधेदं वचनम्ं मम भाषतः

05146018c प्रनष्टः कौरवो वंशस् त्वयायं पुनर् उद्धृतः


05146019a तन् मे विलपमानस्य वचनं समुपेक्षसे

05146019c को ऽयन्ं दुर्योधनो नाम कुले ऽस्मिन् कुलपांसनः


05146020a यस्य लोभाभिभूतस्य मतिं समनुवर्तसे

05146020c अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः

05146020e अतिक्रामति यश्ः शास्त्रम्ं पितुर् धर्मार्थदर्शिनः


05146021a एते नश्यन्ति कुरवो दुर्योधनकृतेन वै

05146021c यथा ते न प्रणश्येयुर् महाराज तथा कुरु


05146022a माञ्ं चैव धृतराष्ट्रञ्ं च पूर्वम् एव महाद्युते

05146022c चित्रकार इवालेख्यङ्ं कृत्वा मा स्म विनाशय

05146022e प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा


05146023a नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम्

05146023c अथ ते ऽद्य मतिर् नष्टा विनाशे प्रत्युपस्थिते

05146023e वनङ्ं गच्छ मया सार्धन्ं धृतराष्ट्रेण चैव ह


05146024a बद्ध्वा वा निकृतिप्रज्ञन्ं धार्तराष्ट्रं सुदुर्मतिम्

05146024c साध्व् इदं राज्यम् अद्यास्तु पाण्डवैर् अभिरक्षितम्


05146025a प्रसीद राजशार्दूल विनाशो दृश्यते महान्

05146025c पाण्डवानाङ्ं कुरूणाञ्ं च राज्ञाञ्ं चामिततेजसाम्


05146026a विररामैवम् उक्त्वा तु विदुरो दीनमानसः

05146026c प्रध्यायमानस्ः स तदा निश्ःश्वसंश् च पुनः पुनः


05146027a ततो ऽथ राज्ञस्ः सुबलस्य पुत्री धर्मार्थयुक्तङ्ं कुलनाशभीता

05146027c दुर्योधनम्ं पापमतिन्ं नृशंसं राज्ञां समक्षं सुतम् आह कोपात्


05146028a ये पार्थिवा राजसभाम्ं प्रविष्टा ब्रह्मर्षयो ये च सभासदो ऽन्ये

05146028c शृण्वन्तु वक्ष्यामि तवापराधम्ं पापस्य सामात्यपरिच्छदस्य


05146029a राज्यङ्ं कुरूणाम् अनुपूर्वभोग्यङ्ं क्रमागतो नः कुलधर्म एषः

05146029c त्वम्ं पापबुद्धे ऽतिनृशंसकर्मन् राज्यङ्ं कुरूणाम् अनयाद् विहंसि


05146030a राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी

05146030c एताव् अतिक्रम्य कथन्ं नृपत्वन्ं दुर्योधन प्रार्थयसे ऽद्य मोहात्


05146031a राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम्

05146031c अयन्ं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः


05146032a राज्यन्ं तु पाण्डोर् इदम् अप्रधृष्यन्ं तस्याद्य पुत्राः प्रभवन्ति नान्ये

05146032c राज्यन्ं तद् एतन् निखिलम्ं पाण्डवानाम्ं पैतामहम्ं पुत्रपौत्रानुगामि


05146033a यद् वै ब्रूते कुरुमुख्यो महात्मा देवव्रतस्ः सत्यसन्ंधो मनीषी

05146033c सर्वन्ं तद् अस्माभिर् अहत्य धर्मङ्ं ग्राह्यं स्वधर्मम्ं परिपालयद्भिः


05146034a अनुज्ञया चाथ महाव्रतस्य ब्रूयान् नृपो यद् विदुरस् तथैव

05146034c कार्यम्ं भवेत् तत् सुहृद्भिर् नियुज्य धर्मम्ं पुरस्कृत्य सुदीर्घकालम्


05146035a न्यायागतं राज्यम् इदङ्ं कुरूणां युधिष्ठिरश्ः शास्तु वै धर्मपुत्रः

05146035c प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतश्ः शान्ंतनवेन चैव


05145 up 05147