05146 up 05148

manual

05147

note: gaGguli

note: PAPER 149


05147001 वासुदेव उवाच

05147001a एवम् उक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः

05147001c दुर्योधनम् उवाचेदन्ं नृपमध्ये जनाधिप


05147002a दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि पुत्रक

05147002c तथा तत् कुरु भद्रन्ं ते यद्य् अस्ति पितृगौरवम्


05147003a सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः

05147003c सोमाद् बभूव षष्ठो वै ययातिर् नहुषात्मजः


05147004a तस्य पुत्रा बभूवुश् च पञ्च राजर्षिसत्तमाः

05147004c तेषां यदुर् महातेजा ज्येष्ठस्ः समभवत् प्रभुः


05147005a पूरुर् यवीयांश् च ततो यो ऽस्माकं वंशवर्धनः

05147005c शर्मिष्ठायास्ः सम्ंप्रसूतो दुहितुर् वृषपर्वणः


05147006a यदुश् च भरतश्रेष्ठ देवयान्यास्ः सुतो ऽभवत्

05147006c दौहित्रस् तात शुक्रस्य काव्यस्यामिततेजसः


05147007a यादवानाङ्ं कुलकरो बलवान् वीर्यसम्ंमतः

05147007c अवमेने स तु क्षत्रन्ं दर्पपूर्णस्ः सुमन्दधीः


05147008a न चातिष्ठत् पितुश्ः शास्त्रे बलदर्पविमोहितः

05147008c अवमेने च पितरम्ं भ्रातॄंश् चाप्य् अपराजितः


05147009a पृथिव्याञ्ं चतुरन्तायां यदुर् एवाभवद् बली

05147009c वशे कृत्वा स नृपतीन् अवसन् नागसाह्वये


05147010a तम्ं पिता परमक्रुद्धो ययातिर् नहुषात्मजः

05147010c शशाप पुत्रङ्ं गान्धारे राज्याच् च व्यपरोपयत्


05147011a ये चैनम् अन्ववर्तन्त भ्रातरो बलदर्पितम्

05147011c शशाप तान् अपि क्रुद्धो ययातिस् तनयान् अथ


05147012a यवीयांसन्ं ततः पूरुं पुत्रं स्ववशवर्तिनम्

05147012c राज्ये निवेशयामास विधेयन्ं नृपसत्तमः


05147013a एवञ्ं ज्येष्ठो ऽप्य् अथोत्सिक्तो न राज्यम् अभिजायते

05147013c यवीयांसो ऽभिजायन्ते राज्यं वृद्धोपसेवया


05147014a तथैव सर्वधर्मज्ञः पितुर् मम पितामहः

05147014c प्रतीपः पृथिवीपालस् त्रिषु लोकेषु विश्रुतः


05147015a तस्य पार्थिवसिंहस्य राज्यन्ं धर्मेण शासतः

05147015c त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः


05147016a देवापिर् अभवज् ज्येष्ठो बाह्लीकस् तदनन्तरम्

05147016c तृतीयश्ः शन्ंतनुस् तात धृतिमान् मे पितामहः


05147017a देवापिस् तु महातेजास् त्वग्दोषी राजसत्तमः

05147017c धार्मिकस्ः सत्यवादी च पितुश्ः शुश्रूषणे रतः


05147018a पौरजानपदानाञ्ं च सम्ंमतस्ः साधुसत्कृतः

05147018c सर्वेषाम्ं बालवृद्धानान्ं देवापिर् हृदयङ्ंगमः


05147019a प्राज्ञश् च सत्यसन्ंधश् च सर्वभूतहिते रतः

05147019c वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च


05147020a बाह्लीकस्य प्रियो भ्राता शन्ंतनोश् च महात्मनः

05147020c सौभ्रात्रञ्ं च परन्ं तेषां सहितानाम्ं महात्मनाम्


05147021a अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः

05147021c सम्ंभारान् अभिषेकार्थङ्ं कारयामास शास्त्रतः

05147021e मङ्गलानि च सर्वाणि कारयामास चाभिभूः


05147022a तम्ं ब्राह्मणाश् च वृद्धाश् च पौरजानपदैस्ः सह

05147022c सर्वे निवारयामासुर् देवापेर् अभिषेचनम्


05147023a स तच् छ्रुत्वा तु नृपतिर् अभिषेकनिवारणम्

05147023c अश्रुकण्ठो ऽभवद् राजा पर्यशोचत चात्मजम्


05147024a एवं वदान्यो धर्मज्ञस्ः सत्यसन्ंधश् च सो ऽभवत्

05147024c प्रियः प्रजानाम् अपि संस् त्वग्दोषेण प्रदूषितः


05147025a हीनाङ्गम्ं पृथिवीपालन्ं नाभिनन्दन्ति देवताः

05147025c इति कृत्वा नृपश्रेष्ठम्ं प्रत्यषेधन् द्विजर्षभाः


05147026a ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः

05147026c ममार तम्ं मृतन्ं दृष्ट्वा देवापिस्ः संश्रितो वनम्


05147027a बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः

05147027c पितृभ्रातॄन् परित्यज्य प्राप्तवान् पुरम् ऋद्धिमत्


05147028a बाह्लीकेन त्व् अनुज्ञातश्ः शन्ंतनुर् लोकविश्रुतः

05147028c pitary uparate राजन् राजा राज्यम् अकारयत्


05147029a तथैवाहम्ं मतिमता परिचिन्त्येह पाण्डुना

05147029c ज्येष्ठः प्रभ्रंशितो राज्याद् धीनाङ्ग इति भारत


05147030a पाण्डुस् तु राज्यं सम्ंप्राप्तः कनीयान् अपि सन् नृपः

05147030c विनाशे तस्य पुत्राणाम् इदं राज्यम् अरिन्ंदम

05147030e मय्य् अभागिनि राज्याय कथन्ं त्वं राज्यम् इच्छसि


05147031a युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यम् इदञ्ं च तस्य

05147031c स कौरवस्यास्य जनस्य भर्ता प्रशासिता चैव महानुभावः


05147032a स सत्यसन्ंधस्ः सतताप्रमत्तश्ः शास्त्रे स्थितो बन्धुजनस्य साधुः

05147032c प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता


05147033a क्षमा तितिक्षा दम आर्जवञ्ं च सत्यव्रतत्वं श्रुतम् अप्रमादः

05147033c भूतानुकम्पा ह्य् अनुशासनञ्ं च युधिष्ठिरे राजगुणास्ः समस्ताः


05147034a अराजपुत्रस् त्वम् अनार्यवृत्तो लुब्धस् तथा बन्धुषु पापबुद्धिः

05147034c क्रमागतं राज्यम् इदम्ं परेषां हर्तुङ्ं कथं शक्ष्यसि दुर्विनीतः


05147035a प्रयच्छ राज्यार्धम् अपेतमोहस्ः सवाहनन्ं त्वं सपरिच्छदञ्ं च

05147035c ततो ऽवशेषन्ं तव जीवितस्य सहानुजस्यैव भवेन् नरेन्द्र


प्रदूषितस्
प्रव्यथित
वृषपर्वणस्

05146 up 05148