05150 up 05152

manual

05151

note: gaGguli

note: PAPER 05-154


05151001 वैशम्ंपायन उवाच

05151001a वासुदेवस्य तद् वाक्यम् अनुस्मृत्य युधिष्ठिरः

05151001c पुनः पप्रच्छ वार्ष्णेयं कथं मन्दो ऽब्रवीद् इदम्


05151002a अस्मिन्न् अभ्यागते काले किञ्ं च नः क्षमम् अच्युत

05151002c कथञ्ं च वर्तमाना वै स्वधर्मान् न च्यवेमहि


05151003a दुर्योधनस्य कर्णस्य शकुनेस्ः सौबलस्य च

05151003c वासुदेव मतज्ञो ऽसि मम सभ्रातृकस्य च


05151004a विदुरस्यापि ते वाक्यं श्रुतम्ं भीष्मस्य चोभयोः

05151004c कुन्त्याश् च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता


05151005a सर्वम् एतद् अतिक्रम्य विचार्य च पुनः पुनः

05151005c यन् नः क्षमं महाबाहो तद् ब्रवीह्य् अविचारयन्


05151006a श्रुत्वैतद् धर्मराजस्य धर्मार्थसहितं वचः

05151006c मेघदुन्दुभिनिर्घोषः कृष्णो वचनम् अब्रवीत्


05151007a उक्तवान् अस्मि यद् वाक्यन्ं धर्मार्थसहितं हितम्

05151007c न तु तन् निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति


05151008a न च भीष्मस्य दुर्मेधाश्ः शृणोति विदुरस्य वा

05151008c मम वा भाषितङ्ं किञ्ं चित् सर्वम् एवातिवर्तते


05151009a न स कामयते धर्मन्ं न स कामयते यशः

05151009c जितं स मन्यते सर्वन्ं दुरात्मा कर्णम् आश्रितः


05151010a बन्धम् आज्ञापयामास मम चापि सुयोधनः

05151010c न च तं लब्धवान् कामन्ं दुरात्मा शासनातिगः


05151011a न च भीष्मो न च द्रोणो युक्तन्ं तत्राहतुर् वचः

05151011c sarve tam anuvartante Rte viduram acyuta


05151012a शकुनिस्ः सौबलश् चैव कर्णदुश्ःशासनाव् अपि

05151012c त्वय्य् अयुक्तान्य् अभाषन्त मूढा मूढम् अमर्षणम्


05151013a किञ्ं च तेन मयोक्तेन यान्य् अभाषन्त कौरवाः

05151013c सङ्ंक्षेपेण दुरात्मासौ न युक्तन्ं त्वयि वर्तते


05151014a न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः

05151014c यत् पापं यन् न कल्याणं सर्वन्ं तस्मिन् प्रतिष्ठितम्


05151015a न चापि वयम् अत्यर्थम्ं परित्यागेन कर्हि चित्

05151015c कौरवैश्ः शमम् इच्छामस् तत्र युद्धम् अनन्तरम्


05151016a तच् छ्रुत्वा पार्थिवास्ः सर्वे वासुदेवस्य भाषितम्

05151016c अब्रुवन्तो मुखं राज्ञस्ः समुदैक्षन्त भारत


05151017a युधिष्ठिरस् त्व् अभिप्रायम् उपलभ्य महीक्षिताम्

05151017c yogam AjJApayAmAsa bhImArjunayamaisH saha


05151018a ततः किलकिलाभूतम् अनीकं पाण्डवस्य ह

05151018c आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः

note: yoge command to get ready ("all hands to their battle stations")


05151019a अवध्यानां वधम्ं पश्यन् धर्मराजो युधिष्ठिरः

05151019c निष्टनन् भीमसेनञ्ं च विजयञ्ं चेदम् अब्रवीत्


05151020a यदर्थं वनवासश् च प्राप्तन्ं दुःखं च यन् मया

05151020c सो ऽयम् अस्मान् उपैत्य् एव परो ऽनर्थः प्रयत्नतः


05151021a यस्मिन् यत्नः कृतो ऽस्माभिः स नो हीनः प्रयत्नतः

05151021c अकृते तु प्रयत्ने ऽस्मान् उपावृत्तः कलिर् महान्


05151022a kathaM hy avadhyaisH सङ्ंग्रामः कार्यः सह भविष्यति

05151022c कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति


05151023a तच् छ्रुत्वा धर्मराजस्य सव्यसाची परन्ंतपः

05151023c यद् उक्तं वासुदेवेन श्रावयामास तद् वचः


05151024a उक्तवान् देवकीपुत्रः कुन्त्याश् च विदुरस्य च

05151024c वचनन्ं तत् त्वया राजन् निखिलेनावधारितम्


05151025a न च तौ वक्ष्यतो ऽधर्मम् इति मे नैष्ठिकी मतिः

05151025c न चापि युक्तङ्ं कौन्तेय निवर्तितुम् अयुध्यतः


05151026a तच् छ्रुत्वा वासुदेवो ऽपि सव्यसाचिवचस् तदा

05151026c स्मयमानो ऽब्रवीत् पार्थम् एवम् एतद् इति ब्रुवन्


05151027a ततस् ते धृतसङ्ंकल्पा युद्धाय सहसैनिकाः

05151027c पाण्डवेया महाराज तां रात्रिं सुखम् आवसन्


05150 up 05152