05159 up 05161

manual

05160

note: gaGguli

note: PAPER 05163


05160001 सञ्ंजय उवाच

05160001a दुर्योधनस्य तद् वाक्यन्ं निशम्य भरतर्षभः

05160001c नेत्राभ्याम् अतिताम्राभ्याङ्ं कैतव्यं समुदैक्षत


05160002a स केशवम् अभिप्रेक्ष्य गुडाकेशो महायशाः

05160002c अभ्यभाषत कैतव्यम्ं प्रगृह्य विपुलम्ं भुजम्


05160003a स्ववीर्यं यस्ः समाश्रित्य समाह्वयति वै परान्

05160003c अभीतः पूरयञ् शक्तिं स वै पुरुष उच्यते


05160004a परवीर्यं समाश्रित्य यस्ः समाह्वयते परान्

05160004c क्षत्रबन्धुर् अशक्तत्वाल् लोके स पुरुषाधमः


05160005a स त्वम्ं परेषां वीर्येण मन्यसे वीर्यम् आत्मनः

05160005c स्वयङ्ं कापुरुषो मूढः परांश् च क्षेप्तुम् इच्छसि


05160006a यस् त्वं वृद्धं सर्वराज्ञां हितबुद्धिञ्ं जितेन्द्रियम्

05160006c मरणाय महाबुद्धिन्ं दीक्षयित्वा विकत्थसे


05160007a भावस् ते विदितो ऽस्माभिर् दुर्बुद्धे कुलपांसन

05160007c न हनिष्यन्ति गङ्गेयम्ं पाण्डवा घृणयेति च


05160008a यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे

05160008c हन्तास्मि प्रथमम्ं भीष्मम्ं मिषतां सर्वधन्विनाम्


05160009a कैतव्य गत्वा भरतान् समेत्य सुयोधनन्ं धार्तराष्ट्रम्ं ब्रवीहि

05160009c तथेत्य् आह अर्जुनस्ः सव्यसाची निशाव्यपाये भविता विमर्दः

note: Aha arjuna -- halfsandhi for AhArjuna


05160010a यद् वो ऽब्रवीद् वाक्यम् अदीनसत्त्वो मध्ये कुरूणां हर्षयन् सत्यसन्ंधः

05160010c अहं हन्ता पाण्डवानाम् अनीकं शाल्वेयकांश् चेति ममैष भारः


05160011a हन्याम् अहन्ं द्रोणम् ऋते हि लोकन्ं न ते भयं विद्यते पाण्डवेभ्यः

05160011c ततो हि ते लब्धतमञ्ं च राज्यङ्ं क्षयङ्ं गताः पाण्डवाश् चेति भावः


05160012a स दर्पपूर्णो न समीक्षसे त्वम् अनर्थम् आत्मन्य् अपि वर्तमानम्

05160012c तस्माद् अहन्ं ते प्रथमं समूहे हन्ता समक्षङ्ं कुरुवृद्धम् एव


05160013a सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्ष च सत्यसंधम्

05160013c अहं हि वः पश्यतां द्वीपम् एनं रथाद् भीष्मं पातयितास्मि बाणैः


05160014a श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः

05160014c अर्दितं शरजालेन मया दृष्ट्वा पितामहम्


05160015a यद् उक्तश् च सभामध्ये पुरुषो ह्रस्वदर्शनः

05160015c क्रुद्धेन भीमसेनेन भ्राता दुश्ःशासनस् तव


05160016a अधर्मज्ञो नित्यवैरी पापबुद्धिर् नृशंसकृत्

05160016c सत्याम्ं प्रतिज्ञान्ं नचिराद् रक्ष्यसे तां सुयोधन

note: rakSyase may be misprint for IkSase or anything meaning "you see"


05160017a अभिमानस्य दर्पस्य क्रोधपारुष्ययोस् तथा

05160017c नैष्ठुर्यस्यावलेपस्य आत्मसम्ंभावनस्य च


05160018a नृशंसतायास् तैक्ष्ण्यस्य धर्मविद्वेषणस्य च

05160018c अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च


05160019a दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च

05160019c द्रक्ष्यसि त्वम्ं फलन्ं तीव्रम् अचिरेण सुयोधन


05160020a वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप

05160020c आशा ते जीविते मूढ राज्ये वा केन हेतुना

note: Either the "scum of humanity" translation is wrong, or narAdhipa should be narAdhama


05160021a शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते

05160021c निराशो जीविते राज्ये पुत्रेषु च भविष्यसि


05160022a भ्रातॄणान्ं निधनन्ं दृष्ट्वा पुत्राणाञ्ं च सुयोधन

05160022c भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि


05160023a न द्वितीयाम्ं प्रतिज्ञां हि प्रतिजानामि कैतव

05160023c सत्यम्ं ब्रवीम्य् अहं ह्य् एतत् सर्वं सत्यम्ं भविष्यति


05160024a युधिष्ठिरो ऽपि कैतव्यम् उलूकम् इदम् अब्रवीत्

05160024c उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम्


05160025a स्वेन वृत्तेन मे वृत्तन्ं नाधिगन्तुन्ं त्वम् अर्हसि

05160025c उभयोर् अन्तरं वेद सूनृतानृतयोर् अपि


05160026a न चाहङ्ं कामये पापम् अपि कीटपिपीलयोः

05160026c किम्ं पुनर् ज्ञातिषु वधङ्ं कामयेयङ्ं कथञ्ंचन


05160027a एतदर्थम्ं मया तात पञ्च ग्रामा वृताः पुरा

05160027c कथन्ं तव सुदुर्बुद्धे न प्रेक्ष्ये व्यसनम्ं mahat

note: meaning taken from nIlakaNThI


05160028a स त्वङ्ं कामपरीतात्मा मूढभावाच् च कत्थसे

05160028c तथैव वासुदेवस्य न गृह्णासि हितं वचः


05160029a किञ्ं चेदानीम्ं बहूक्तेन युध्यस्व सह बान्धवैः

05160029c मम विप्रियकर्तारङ्ं कैतव्य ब्रूहि कौरवम्


05160030a श्रुतं वाक्यङ्ं गृहीतार्थो मतं यत् ते तथास्तु तत्

note: ... check paper from here down

05160030b भीमसेनस् ततो वाक्यम्ं भूय आह पुत्रात्मजम्


05160024a इत्य् उक्तः कैतवो राजंस् तद् वाक्यम् उपधार्य च

05160024c अनुज्ञातो निववृते पुनर् एव यथागतम्


05160025a उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम्

05160025c गत्वा यथोक्तन्ं तत् सर्वम् उवाच कुरुसंसदि


05160026a केशवार्जुनयोर् वाक्यन्ं निशम्य भरतर्षभः

05160026c दुश्ःशासनञ्ं च कर्णञ्ं च शकुनिञ्ं चाभ्यभाषत


05160027a आज्ञापयत राज्ञश् च बलम्ं मित्रबलन्ं तथा

05160027c यथा प्राग् उदयात् सर्वा युक्ता तिष्ठत्य् अनीकिनी


05160028a ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः

05160028c उष्ट्रवामीभिर् अप्य् अन्ये सदश्वैश् च महाजवैः


05160029a तूर्णम्ं परिययुस्ः सेनाङ्ं कृत्स्नाङ्ं कर्णस्य शासनात्

05160029c आज्ञापयन्तो राज्ञस् तान् योगः प्राग् उदयाद् इति


05159 up 05161