05175 up 05177

manual

05176

note: gaGguli

note: PAPER 05177


05176001 अकृतव्रण उवाच

05176001a दुःखद्वयम् इदं भद्रे कतरस्य चिकीर्षसि

05176001c प्रतिकर्तव्यम् अबले तत् त्वं वत्से ब्रवीहि मे


05176002a yadi saubhapatir bhadre niyoktavyo mate tava

note: niyoktavya, properly "should be put under the yoke", here clearly means "should be forced to marry you"

05176002c नियोक्ष्यति महात्मा तं रामस् त्वद्धितकाम्यया


05176003a अथापगेयम्ं भीष्मन्ं तं रामेणेच्छसि धीमता

05176003c रणे विनिर्जितन्ं द्रष्टुङ्ं कुर्यात् तद् अपि भार्गवः


05176004a सृञ्जयस्य वचश्ः श्रुत्वा तव चैव शुचिस्मिते

05176004c यद् अत्रानन्तरङ्ं कार्यन्ं तद् अद्यैव विचिन्त्यताम्


05176005 अम्बोवाच

05176005a अपनीतास्मि भीष्मेण भगवन्न् अविजानता

05176005c न हि जानाति मे भीष्मो ब्रह्मञ् शाल्वगतम्ं मनः


05176006a एतद् विचार्य मनसा भवान् एव विनिश्चयम्

05176006c विचिनोतु यथान्यायं विधानङ्ं क्रियतान्ं तथा


05176007a भीष्मे वा कुरुशार्दूले शाल्वराजे ऽथ वा पुनः

05176007c उभयोर् एव वा ब्रह्मन् यद् युक्तन्ं तत् समाचर


05176008a निवेदितम्ं मया ह्य् एतद् दुःखमूलं यथातथम्

05176008c विधानन्ं तत्र भगवन् कर्तुम् अर्हसि युक्तितः


05176009 अकृतव्रण उवाच

05176009a उपपन्नम् इदम्ं भद्रे यद् एवं वरवर्णिनि

05176009c धर्मम्ं प्रति वचो ब्रूयाश्ः शृणु चेदं वचो मम


05176010a यदि त्वाम् आपगेयो वै न नयेद् गजसाह्वयम्

05176010c शाल्वस् त्वां शिरसा भीरु गृह्णीयाद् रामचोदितः


05176011a तेन त्वन्ं निर्जिता भद्रे यस्मान् नीतासि भामिनि

05176011c संशयश्ः शाल्वराजस्य तेन त्वयि सुमध्यमे


05176012a भीष्मः पुरुषमानी च जितकाशी तथैव च

05176012c तस्मात् प्रतिक्रिया युक्ता भीष्मे कारयितुन्ं त्वया


05176013 अम्बोवाच

05176013a ममाप्य् एष महान् ब्रह्मन् हृदि कामो ऽभिवर्तते

05176013c घातयेयं यदि रणे भीष्मम् इत्य् एव नित्यदा


05176014a भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि

05176014c प्रशाधि तम्ं महाबाहो यत्कृते ऽहं सुदुःखिता


05176015 भीष्म उवाच

05176015a एवङ्ं कथयताम् एव तेषां स दिवसो गतः

05176015c रात्रिश् च भरतश्रेष्ठ सुखशीतोष्णमारुता


05176016a ततो रामः प्रादुरासीत् प्रज्वलन्न् इव तेजसा

05176016c शिष्यैः परिवृतो राजञ् जटाचीरधरो मुनिः


05176017a धनुष्पाणिर् अदीनात्मा खड्गम्ं बिभ्रत् परश्वधी

05176017c विरजा राजशार्दूल सो ऽभ्ययात् सृञ्जयन्ं नृपम्


05176018a ततस् तन्ं तापसा दृष्ट्वा स च राजा महातपाः

05176018c तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी


05176019a पूजयामासुर् अव्यग्रा मधुपर्केण भार्गवम्

05176019c अर्चितश् च यथायोगन्ं निषसाद सहैव तैः


05176020a ततः पूर्वव्यतीतानि कथयेते स्म ताव् उभौ

05176020c सृञ्जयश् च स राजर्षिर् जामदग्न्यश् च भारत


05176021a ततः कथान्ते राजर्षिर् भृगुश्रेष्ठं महाबलम्

05176021c उवाच मधुरङ्ं काले रामं वचनम् अर्थवत्


05176022a रामेयम्ं मम दौहित्री काशिराजसुता प्रभो

05176022c अस्याश्ः शृणु यथातत्त्वङ्ं कार्यङ्ं कार्यविशारद


05176023a परमङ्ं कथ्यताञ्ं चेति तां रामः प्रत्यभाषत

05176023c ततस्ः साभ्यगमद् रामञ्ं ज्वलन्तम् इव पावकम्


05176024a सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा

05176024c स्पृष्ट्वा पद्मदलाभाभ्याम्ं पाणिभ्याम् अग्रतस्ः स्थिता


05176025a रुरोद सा शोकवती बाष्पव्याकुललोचना

05176025c प्रपेदे शरणञ्ं चैव शरण्यम्ं भृगुनन्दनम्


05176026 राम उवाच

05176026a यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे

05176026c ब्रूहि यत् ते मनोदुःखं करिष्ये वचनं तव


05176027 अम्बोवाच

05176027a भगवञ् शरणन्ं त्वाद्य प्रपन्नास्मि महाव्रत

05176027c शोकपङ्कार्णवाद् घोराद् उद्धरस्व च मां विभो


05176028 भीष्म उवाच

05176028a तस्याश् च दृष्ट्वा रूपञ्ं च वयश् चाभिनवम्ं पुनः

05176028c सौकुमार्यम्ं परञ्ं चैव रामश् चिन्तापरो ऽभवत्


05176029a किम् इयं वक्ष्यतीत्य् एवं विमृशन् भृगुसत्तमः

05176029c इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः


05176030a कथ्यताम् इति सा भूयो रामेणोक्ता शुचिस्मिता

05176030c सर्वम् एव यथातत्त्वङ्ं कथयामास भार्गवे


05176031a तच् छ्रुत्वा जामदग्न्यस् तु राजपुत्र्या वचस् तदा

05176031c उवाच तां वरारोहान्ं निश्चित्यार्थविनिश्चयम्


05176032a प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि

05176032c करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः


05176033a न चेत् करिष्यति वचो मयोक्तञ्ं जाह्नवीसुतः

05176033c धक्ष्याम्य् एनं रणे भद्रे सामात्यं शस्त्रतेजसा


05176034a अथ वा ते मतिस् तत्र राजपुत्रि निवर्तते

05176034c तावच् छाल्वपतिं वीरं योजयाम्य् अत्र कर्मणि


05176035 अम्बोवाच

05176035a विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन

05176035c शाल्वराजगतञ्ं चेतो मम पूर्वम्ं मनीषितम्


05176036a सौभराजम् उपेत्याहम् अब्रुवन्ं दुर्वचं वचः

05176036c न च माम्ं प्रत्यगृह्णात् स चारित्रपरिशङ्कितः


05176037a एतत् सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन

05176037c यद् अत्र्पयिकङ्ं कार्यन्ं तच् चिन्तयितुम् अर्हसि


05176038a ममात्र व्यसनस्यास्य भीष्मो मूलम्ं महाव्रतः

05176038c येनाहं वशम् आनीता समुत्क्षिप्य बलात् तदा


05176039a भीष्मञ्ं जहि महाबाहो यत्कृते दुःखम् ईदृशम्

05176039c प्राप्ताहम्ं भृगुशार्दूल चराम्य् अप्रियम् उत्तमम्


05176040a स हि लुब्धश् च मानी च जितकाशी च भार्गव

05176040c तस्मात् प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ


05176041a एष मे ह्रियमाणाया भारतेन तदा विभो

05176041c अभवद् धृदि सङ्ंकल्पो घातयेयम्ं महाव्रतम्


05176042a तस्मात् कामम्ं ममाद्येमं राम संवर्तयानघ

05176042c जहि भीष्मम्ं महाबाहो यथा वृत्रम्ं पुरन्ंदरः


05175 up 05177