05176 up 05178

manual

05177

note: gaGguli

note: PAPER 05178


05177001 भीष्म उवाच

05177001a एवम् उक्तस् तदा रामो जहि भीष्मम् इति प्रभो

05177001c uvAca rudatIGM kanyAJM codayantImM punaH punaH


05177002a काश्ये कामन्ं न गृह्णामि शस्त्रं वै वरवर्णिनि

05177002c ऋते ब्रह्मविदां हेतोः किम् अन्यत् करवाणि ते


05177003a वाचा भीष्मश् च शाल्वश् च मम राज्ञि वशानुगौ

05177003c भविष्यतो ऽनवद्याङ्गि तत् करिष्यामि मा शुचः


05177004a न तु शस्त्रङ्ं ग्रहीष्यामि कथञ्ं चिद् अपि भामिनि

05177004c ऋते नियोगाद् विप्राणाम् एष मे समयः कृतः


05177005 अम्बोवाच

05177005a मम दुःखं भगवता व्यपनेयं यतस् ततः

05177005c तत् तु भीष्मप्रसूतम्ं मे तञ्ं जहीश्वर माचिरम्


05177006 राम उवाच

05177006a काशिकन्ये पुनर् ब्रूहि भीष्मस् ते चरणाव् उभौ

05177006c शिरसा वन्दनार्हो ऽपि ग्रहीष्यति गिरा मम


05177007 अम्बोवाच

05177007a जहि भीष्मं रणे राम मम चेद् इच्छसि प्रियम्

05177007c प्रतिश्रुतञ्ं च यदि तत् सत्यङ्ं कर्तुम् इहार्हसि


05177008 भीष्म उवाच

05177008a तयोस्ः संवदतोर् एवं राजन् रामाम्बयोस् तदा

05177008c अकृतव्रणो जामदग्न्यम् इदं वचनम् अब्रवीत्


05177009a शरणागताम्ं महाबाहो कन्यान्ं न त्यक्तुम् अर्हसि

05177009c जहि भीष्मं रणे राम गर्जन्तम् असुरं यथा


05177010a यदि भीष्मस् त्वयाहूतो रणे राम महामुने

05177010c निर्जितो ऽस्मीति वा ब्रूयात् कुर्याद् वा वचनन्ं तव


05177011a कृतम् अस्या भवेत् कार्यङ्ं कन्याया भृगुनन्दन

05177011c वाक्यं सत्यञ्ं च ते वीर भविष्यति कृतं विभो


05177012a इयञ्ं चापि प्रतिज्ञा ते तदा राम महामुने

05177012c जित्वा वै क्षत्रियान् सर्वान् ब्राह्मणेषु प्रतिश्रुतम्


05177013a ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव रणे यदि

05177013c ब्रह्मद्विड् भविता तं वै हनिष्यामीति भार्गव


05177014a शरणं हि प्रपन्नानाम्ं भीतानाञ्ं जीवितार्थिनाम्

05177014c न शक्ष्यामि परित्यागङ्ं कर्तुञ्ं जीवन् कथञ्ं चन


05177015a यश् च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम्

05177015c दृप्तात्मानम् अहन्ं तञ्ं च हनिष्यामीति भार्गव


05177016a स एवं विजयी राम भीष्मः कुरुकुलोद्वहः

05177016c तेन युध्यस्व सङ्ंग्रामे समेत्य भृगुनन्दन


05177017 राम उवाच

05177017a स्मराम्य् अहम्ं पूर्वकृताम्ं प्रतिज्ञाम् ऋषिसत्तम

05177017c तथैव च करिष्यामि यथा साम्नैव लप्स्यते


05177018a कार्यम् एतन् महद् ब्रह्मन् काशिकन्यामनोगतम्

05177018c गमिष्यामि स्वयन्ं तत्र कन्याम् आदाय यत्र सः


05177019a यदि भीष्मो रणश्लाघी

05177019b न करिष्यति मे वचः

05177019c हनिष्याम्य् एनम् उद्रिक्तम्

05177019d इति मे निश्चिता मतिः


05177020a न हि बाणा मयोत्सृष्टास्ः सज्जन्तीह शरीरिणाम्

05177020c कायेषु विदितन्ं तुभ्यम्ं पुरा क्षत्रियसङ्ंगरे


05177021 भीष्म उवाच

05177021a एवम् उक्त्वा ततो रामस्ः सह तैर् ब्रह्मवादिभिः

05177021c प्रयाणाय मतिङ्ं कृत्वा समुत्तस्थौ महामनाः

note: mahAtapAs ?


05177022a ततस् ते ताम् उषित्वा तु रजनीन्ं तत्र तापसाः

05177022c हुताग्नयो जप्तजप्याः प्रतस्थुर् मज्जिघांसया


05177023a अभ्यगच्छत् ततो रामस्ः सह तैर् ब्राह्मणर्षभैः

05177023c कुरुक्षेत्रम्ं महाराज कन्यया सह भारत


05177024a न्यविशन्त ततस्ः सर्वे परिगृह्य सरस्वतीम्

05177024c तापसास् ते महात्मानो भृगुश्रेष्ठपुरस्कृताः


udriktam
vyapaneyam

05176 up 05178