05177 up 05179

manual

05178

note: gaGguli

note: PAPER 05178 zloka 24


05178001 भीष्म उवाच

05178001a ततस् तृतीये दिवसे समे देशे व्यवस्थितः

05178001c प्रेषयामास मे राजन् प्राप्तो ऽस्मीति महाव्रतः


05178002a तम् आगतम् अहं श्रुत्वा विषयान्तम्ं महाबलम्

05178002c अभ्यगच्छञ्ं जवेनाशु प्रीत्या तेजोनिधिम्ं प्रभुम्


05178003a गाम्ं पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः

05178003c ऋत्विग्भिर् देवकल्पैश् च तथैव च पुरोहितैः


05178004a स माम् अभिगतन्ं दृष्ट्वा जामदग्न्यः प्रतापवान्

05178004c प्रतिजग्राह ताम्ं पूजां वचनञ्ं चेदम् अब्रवीत्


05178005 राम उवाच

05178005a भीष्म काम्ं बुद्धिम् आस्थाय काशिराजसुता त्वया

05178005c अकामेयम् इहानीता पुनश् चैव विसर्जिता


05178006a विभ्रंशिता त्वया हीयन्ं धर्मावाप्तेः परावरात्

05178006c परामृष्टान्ं त्वया हीमाङ्ं को हि गन्तुम् इहार्हति


05178007a प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत

05178007c तस्माद् इमाम्ं मन्नियोगात् प्रतिगृह्णीष्व भारत


05178008a स्वधर्मम्ं पुरुषव्याघ्र राजपुत्री लभत्व् इयम्

05178008c न युक्तम् अवमानो ऽयङ्ं कर्तुं राज्ञा त्वयानघ


05178009a ततस् तं वै विमनसं समुदीक्ष्याहम् अब्रुवम्

05178009c नाहम् एनाम्ं पुनर् दद्याम्ं भ्रात्रे ब्रह्मन् कथञ्ं चन


05178010a शाल्वस्याहम् इति प्राह पुरा माम् इह भार्गव

05178010c मया चैवाभ्यनुज्ञाता गता सौभपुरम्ं प्रति


05178011a न भयान् नाप्य् अनुक्रोशान् न लोभान् नार्थकाम्यया

05178011c क्षत्रधर्मम् अहञ्ं जह्याम् इति मे व्रतम् आहितम्


05178012a अथ माम् अब्रवीद् रामः क्रोधपर्याकुलेक्षणः

05178012c न करिष्यसि चेद् एतद् वाक्यम्ं मे कुरुपुङ्ंगव


05178013a हनिष्यामि सहामात्यन्ं त्वाम् अद्येति पुनः पुनः

05178013c संरम्भाद् अब्रवीद् रामः क्रोधपर्याकुलेक्षणः


05178014a तम् अहङ्ं गीर्भिर् इष्टाभिः पुनः पुनर् अरिंदमम्

05178014c अयाचम्ं भृगुशार्दूलन्ं न चैव प्रशशाम सः


05178015a तम् अहम्ं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम्

05178015c अब्रुवङ्ं कारणङ्ं किन्ं तद् यत् त्वं योद्धुम् इहेच्छसि


05178016a इष्वस्त्रम्ं मम बालस्य भवतैव चतुर्विधम्

05178016c उपदिष्टम्ं महाबाहो शिष्यो ऽस्मि तव भार्गव


05178017a ततो माम् अब्रवीद् रामः क्रोधसंरक्तलोचनः

05178017c जानीषे माङ्ं गुरुम्ं भीष्म न चेमाम्ं प्रतिगृह्णसे

05178017e सुताङ्ं काश्यस्य कौरव्य मत्प्रियार्थम्ं महीपते


05178018a न हि ते विद्यते शान्तिर् अन्यथा कुरुनन्दन

05178018c गृहाणेमाम्ं महाबाहो रक्षस्व कुलम् आत्मनः

05178018e त्वया विभ्रंशिता हीयम्ं भर्तारन्ं नाभिगच्छति


05178019a तथा ब्रुवन्तन्ं तम् अहं रामम्ं परपुरञ्ंजयम्

05178019c नैतद् एवम्ं पुनर् भावि ब्रह्मर्षे किं श्रमेण ते


05178020a गुरुत्वन्ं त्वयि सम्ंप्रेक्ष्य जामदग्न्य पुरातनम्

05178020c प्रसादये त्वाम्ं भगवंस् त्यक्तैषा हि पुरा मया


05178021a को जातु परभावां हि नारीं व्यालीम् इव स्थिताम्

05178021c वासयेत गृहे जानन् स्त्रीणान्ं दोषान् महात्ययान्


05178022a न भयाद् वासवस्यापि धर्मञ्ं जह्याम्ं महाद्युते

05178022c प्रसीद मा वा यद् वा ते कार्यन्ं तत् कुरु माचिरम्


05178023a अयञ्ं चापि विशुद्धात्मन् पुराणे श्रूयते विभो

05178023c मरुत्तेन महाबुद्धे गीतश्ः श्लोको महात्मना


05178024a गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः

05178024c उत्पथप्रतिपन्नस्य कार्यम्ं भवति शासनम्


05178025a स त्वङ्ं गुरुर् इति प्रेम्णा मया सम्ंमानितो भृशम्

05178025c गुरुवृत्तन्ं न जानीषे तस्माद् योत्स्याम्य् अहन्ं त्वया


05178026a गुरुन्ं न हन्यां समरे ब्राह्मणञ्ं च विशेषतः

05178026c विशेषतस् तपोवृद्धम् एवङ्ं क्षान्तम्ं मया तव


05178027a उद्यतेषुम् अथो दृष्ट्वा ब्राह्मणङ्ं क्षत्रबन्धुवत्

05178027c यो हन्यात् समरे क्रुद्धो युध्यन्तम् अपलायिनम्

05178027e ब्रह्महत्या न तस्य स्याद् इति धर्मेषु निश्चयः


05178028a क्षत्रियाणां स्थितो धर्मे क्षत्रियो ऽस्मि तपोधन

05178028c यो यथा वर्तते यस्मिंस् तथा तस्मिन् प्रवर्तयन्

05178028e नाधर्मं समवाप्नोति नरश्ः श्रेयश् च विन्दति


05178029a अर्थे वा यदि वा धर्मे समर्थो देशकालवित्

05178029c अनर्थसंशयापन्नश्ः श्रेयान् निस्ःसंशयेन च


05178030a यस्मात् संशयिते ऽर्थे ऽस्मिन् यथान्यायम्ं प्रवर्तसे

05178030c तस्माद् योत्स्यामि सहितस् त्वया राम महाहवे

05178030e पश्य मे बाहुवीर्यञ्ं च विक्रमञ्ं चातिमानुषम्


05178031a एवङ्ं गते ऽपि तु मया यच् छक्यम्ं भृगुनन्दन

05178031c तत् करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह

05178031e द्वन्ंद्वे राम यथेष्टन्ं ते सज्जो भव महामुने


05178032a तत्र त्वन्ं निहतो राम मया शरशताचितः

05178032c लप्स्यसे निर्जिताल्~ लोकाञ् शस्त्रपूतो महारणे


05178033a स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय

05178033c तत्रैष्यामि महाबाहो युद्धाय त्वान्ं तपोधन


05178034a अपि यत्र त्वया राम कृतं शौचम्ं पुरा पितुः

05178034c तत्राहम् अपि हत्वा त्वां शौचङ्ं कर्तास्मि भार्गव


05178035a तत्र गच्छस्व राम त्वन्ं त्वरितं युद्धदुर्मद

05178035c व्यपनेष्यामि ते दर्पम्ं पौराणम्ं ब्राह्मणब्रुव

नोते: ब्रुव ?


05178036a यच् चापि कत्थसे राम बहुशः परिषत्सु वै

05178036c निर्जिताः क्षत्रिया लोके मयैकेनेति तच् छृणु


05178037a न तदा जायते भीष्मो मद्विधः क्षत्रियो ऽपि वा

05178037c यस् ते युद्धमयन्ं दर्पङ्ं कामञ्ं च व्यपनाशयेत्


05178038a सो ऽहञ्ं जातो महाबाहो भीष्मः परपुरंजयः

05178038c व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः


ब्रुव
गृह्णसे
pravartayan
saMmAnitas

05177 up 05179