05197 up 06002

manual

06001

note: gaGguli

(skipped 2 lines)


06001001 जनमेजय उवाच

06001001a कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः

06001001c पार्थिवाश् च महाभागा नानादेशसमागताः


06001002 वैशम्ंपायन उवाच

06001002a यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः

06001002c कुरुक्षेत्रे तपःक्षेत्रे शृणु तत् पृथिवीपते


06001003a अवतीर्य कुरुक्षेत्रम्ं पाण्डवास्ः सहसोमकाः

06001003c कौरवान् अभ्यवर्तन्त जिगीषन्तो महाबलाः


06001004a वेदाध्ययनसम्ंपन्नास्ः सर्वे युद्धाभिनन्दिनः

06001004c आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे


06001005a अभियाय च दुर्धर्षान्ं धार्तराष्ट्रस्य वाहिनीम्

06001005c प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः


06001006a समन्तपञ्चकाद् बाह्यं शिबिराणि सहस्रशः

06001006c कारयामास विधिवत् कुन्तीपुत्रो युधिष्ठिरः


06001007a शून्येव पृथिवी सर्वा बालवृद्धावशेषिता

06001007c निरश्वपुरुषा चासीद् रथकुञ्जरवर्जिता


06001008a यावत् तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम्

06001008c तावद् एव समावृत्तम्ं बलम्ं पार्थिवसत्तम


06001009a एकस्थास्ः सर्ववर्णास् ते मण्डलम्ं बहुयोजनम्

06001009c पर्याक्रामन्त देशांश् च नदीश्ः शैलान् वनानि च


06001010a तेषां युधिष्ठिरो राजा सर्वेषाम्ं पुरुषर्षभ

06001010c आदिदेश सवाहानाम्ं भक्ष्यभोज्यम् अनुत्तमम्


06001011a सञ्ंज्ञाश् च विविधास् तास् तास् तेषाञ्ं चक्रे युधिष्ठिरः

06001011c एवंवादी वेदितव्यः पाण्डवेयो ऽयम् इत्य् उत


06001012a अभिज्ञानानि सर्वेषां सञ्ंज्ञाश् चाभरणानि च

06001012c योजयामास कौरव्यो युद्धकाल उपस्थिते


06001013a दृष्ट्वा ध्वजाग्रम्ं पार्थानान्ं धार्तराष्ट्रो महामनाः

06001013c सह सर्वैर् महीपालैः प्रत्यव्यूहत पाण्डवान्


06001014a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि

06001014c मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम्


06001015a दृष्ट्वा दुर्योधनं हृष्टास्ः सर्वे पाण्डवसैनिकाः

06001015c दध्मुस्ः सर्वे महाशङ्खान् भेरीर् जघ्नुस्ः सहस्रशः


06001016a ततः प्रहृष्टां स्वां सेनाम् अभिवीक्ष्याथ पाण्डवाः

06001016c बभूवुर् हृष्टमनसो वासुदेवश् च वीर्यवान्


06001017a ततो योधान् हर्षयन्तौ वासुदेवधनञ्ंजयौ

06001017c दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ


06001018a पाञ्चजन्यस्य निर्घोषन्ं देवदत्तस्य चोभयोः

06001018c श्रुत्वा सवाहना योधाश्ः शकृन्मूत्रम्ं प्रसुस्रुवुः


06001019a यथा सिंहस्य नदतस्ः स्वनं श्रुत्वेतरे मृगाः

06001019c त्रसेयुस् तद्वद् एवासीद् धार्तराष्ट्रबलन्ं तदा


06001020a उदतिष्ठद् रजो भौमन्ं न प्राज्ञायत किञ्ं चन

06001020c अन्तर्धीयत चादित्यस्ः सैन्येन रजसावृतः


06001021a ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान्

06001021c व्युक्षन् सर्वाण्य् अनीकानि तद् अद्भुतम् इवाभवत्


06001022a वायुस् ततः प्रादुर् अभून् नीचैः शर्करकर्षणः

06001022c विनिघ्नंस् तान्य् अनीकानि विधमंश् चैव तद् रजः


06001023a उभे सेने तदा राजन् युद्धाय मुदिते भृशम्

06001023c कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे


06001024a तयोस् तु सेनयोर् आसीद् अद्भुतस्ः स समागमः

06001024c युगान्ते समनुप्राप्ते द्वयोस्ः सागरयोर् इव


06001025a शून्यासीत् पृथिवी सर्वा बालवृद्धावशेषिता

06001025c तेन सेनासमूहेन समानीतेन कौरवैः


06001026a ततस् ते समयञ्ं चक्रुः कुरुपाण्डवसोमकाः

06001026c धर्मांश् च स्थापयामासुर् युद्धानाम्ं भरतर्षभ


06001027a निवृत्ते चैव नो युद्धे प्रीतिश् च स्यात् परस्परम्

06001027c यथापुरं यथायोगन्ं न च स्याच् छलनम्ं पुनः


06001028a वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम्

06001028c निष्क्रान्तः पृतनामध्यान् न हन्तव्यः कथं चन


06001029a रथी च रथिना योध्यो गजेन गजधूर्गतः

06001029c अश्वेनाश्वी पदातिश् च पदातेनैव भारत


06001030a यथायोगं यथावीर्यं यथोत्साहं यथावयः

06001030c समाभाष्य प्रहर्तव्यन्ं न विश्वस्ते न विह्वले


06001031a परेण सह संयुक्तः प्रमत्तो विमुखस् तथा

06001031c क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथं चन


06001032a न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु

06001032c न भेरीशङ्खवादेषु प्रहर्तव्यङ्ं कथञ्ं चन


06001033a एवन्ं ते समयङ्ं कृत्वा कुरुपाण्डवसोमकाः

06001033c विस्मयम्ं परमञ्ं जग्मुः प्रेक्षमाणाः परस्परम्


06001034a निविश्य च महात्मानस् ततस् ते पुरुषर्षभाः

06001034c हृष्टरूपास्ः सुमनसो बभूवुस्ः सहसैनिकाः


05197 up 06002