06069 up 06073

manual

06072

note: gaGguli


06072001 धृतराष्ट्र उवाच

06072001a एवम्ं बहुगुणं सैन्यम् एवम्ं बहुविधम्ं परम्

06072001c व्यूढम् एवं यथाशास्त्रम् अमोघञ्ं चैव सञ्ंजय


06072002a पुष्टम् अस्माकम् अत्यन्तम् अभिकामञ्ं च नस्ः सदा

06072002c प्रह्वम् अव्यसनोपेतम्ं पुरस्ताद् दृष्टविक्रमम्


06072003a नातिवृद्धम् अबालञ्ं च न कृशन्ं न च पीवरम्

06072003c लघुवृत्तायतप्रायं सारगात्रम् अनामयम्


06072004a आत्तसन्ंनाहशस्त्रञ्ं च बहुशस्त्रपरिग्रहम्

06072004c असियुद्धे नियुद्धे च गदायुद्धे च कोविदम्


06072005a प्रासर्ष्टितोमरेष्व् आजौ परिघेष्व् आयसेषु च

06072005c भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः

नोते: शक्तीषु BAD-LINK(@mc) for शक्तिषु


06072006a कम्पनेषु च चापेषु कणपेषु च सर्वशः

06072006c क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम्


06072007a अपरोक्षञ्ं च विद्यासु व्यायामेषु कृतश्रमम्

06072007c शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्


06072008a आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते

06072008c सम्यक्प्रहरणे याने व्यपयाने च कोविदम्


06072009a नागाश्वरथयानेषु बहुशस्ः सुपरीक्षितम्

06072009c परीक्ष्य च यथान्यायं वेतनेनोपपादितम्


06072010a न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः

06072010c न सौहृदबलैश् चापि नाकुलीनपरिग्रहैः


06072011a समृद्धजनम् आर्यञ्ं च तुष्टसत्कृतबान्धवम्

06072011c कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च


06072012a सजयैश् च नरैर् मुख्यैर् बहुशो मुख्यकर्मभिः

06072012c लोकपालोपमैस् तात पालितं लोकविश्रुतैः


06072013a बहुभिः क्षत्रियैर् गुप्तं पृथिव्यां लोकसंमतैः

06072013c अस्मान् अभिगतैः कामात् सबलैः सपदानुगैः


06072014a महोदधिम् इवापूर्णम् आपगाभिस्ः समन्ततः

06072014c अपक्षैः पक्षसंकाशै रथैर् नागैश् च संवृतम्


06072015a नानायोधजलम्ं भीमं वाहनोर्मितरङ्गिणम्

06072015c क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम्


06072016a ध्वजभूषणसम्ंबाधं रत्नपट्टेन सञ्ंचितम्

06072016c वाहनैः परिसर्पद्भिर् वायुवेगविकम्पितम्


06072017a अपारम् इव गर्जन्तं सागरप्रतिमम्ं महत्

06072017c द्रोणभीष्माभिसङ्ंगुप्तङ्ं गुप्तञ्ं च कृतवर्मणा


06072018a कृपदुश्ःशासनाभ्याञ्ं च जयद्रथमुखैस् तथा

06072018c भगदत्तविकर्णाभ्यान्ं द्रौणिसौबलबाह्लिकैः


06072019a गुप्तम्ं प्रवीरैर् लोकस्य सारवद्भिर् महात्मभिः

06072019c यद् अहन्यत सङ्ंग्रामे दिष्टम् एतत् पुरातनम्


06072020a नैतादृशं समुद्योगन्ं दृष्टवन्तो ऽथ मानुषाः

06072020c ऋषयो वा महाभागाः पुराणा भुवि संजय


06072021a ईदृशो हि बलौघस् तु युक्तश्ः शस्त्रास्त्रसम्ंपदा

06072021c वध्यते यत्र सङ्ंग्रामे किम् अन्यद् भागधेयतः


06072022a विपरीतम् इदं सर्वम्ं प्रतिभाति स्म सञ्ंजय

06072022c यत्रेदृशम्ं बलङ्ं घोरन्ं नातरद् युधि पाण्डवान्


06072023a अथ वा पाण्डवार्थाय देवास् तत्र समागताः

06072023c युध्यन्ते मामकं सैन्यं यद् अवध्यन्त सञ्ंजय


06072024a उक्तो हि विदुरेणेह हितम्ं पथ्यञ्ं च सञ्ंजय

06072024c न च गृह्णाति तन् मन्दः पुत्रो दुर्योधनो मम


06072025a तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः

06072025c आसीद् यथागतन्ं तात येन दृष्टम् इदम्ं पुरा


06072026a अथ वा भाव्यम् एवं हि सञ्ंजयैतेन सर्वथा

06072026c पुरा धात्रा यथा सृष्टन्ं तत् तथा न तद् अन्यथा


अव्यसन
भाव्यम्
परीक्षितम्
सान्तर
सजयैस्
सरणे

06069 up 06073