06099 up 06101

manual

06100

note: gaGguli


06100001 सञ्ंजय उवाच

06100001a arjunas tu naravyAghra suzarmapramukhAn nRpAn

06100001c अनयत् प्रेतराजस्य भवनं सायकैश्ः शितैः


06100002a सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे

06100002c वासुदेवञ्ं च सप्तत्या पार्थञ्ं च नवभिः पुनः


06100003a तान् निवार्य शरौघेण शक्रसूनुर् महारथः

06100003c सुशर्मणो रणे योधान् प्राहिणोद् यमसादनम्


06100004a ते वध्यमानाः पार्थेन कालेनेव युगक्षये

06100004c व्यद्रवन्त रणे राजन् भये जाते महारथाः


06100005a उत्सृज्य तुरगान् के चिद् रथान् के चिच् च मारिष

06100005c गजान् अन्ये समुत्सृज्य प्राद्रवन्त दिशो दश


06100006a अपरे तुद्यमानास् तु वाजिनागरथा रणात्

06100006c त्वरया परया युक्ताः प्राद्रवन्त विशां पते


06100007a पादाताश् चापि शस्त्राणि समुत्सृज्य महारणे

06100007c निरपेक्षा व्यधावन्त तेन तेन स्म भारत


06100008a वार्यमाणास्ः स्म बहुशस् त्रैगर्तेन सुशर्मणा

06100008c तथान्यैः पार्थिवश्रेष्ठैर् न व्यतिष्ठन्त संयुगे


06100009a तद् बलम्ं प्रद्रुतन्ं दृष्ट्वा पुत्रो दुर्योधनस् तव

06100009c पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम्


06100010a सर्वोद्योगेन महता धनञ्ंजयम् उपाद्रवत्

06100010c त्रिगर्ताधिपतेर् अर्थे जीवितस्य विशाम्ं पते


06100011a स एकस्ः समरे तस्थौ किरन् बहुविधाञ् शरान्

06100011c भ्रातृभिस्ः सहितस्ः सर्वैश्ः शेषा विप्रद्रुता नराः


06100012a तथैव पाण्डवा राजन् सर्वोद्योगेन दंशिताः

06100012c प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः


06100013a जानन्तो ऽपि रणे शौर्यङ्ं घोरङ्ं गाण्डीवधन्वनः

06100013c हाहाकारकृतोत्साहा भीष्मञ्ं जग्मुस्ः समन्ततः


06100014a ततस् तालध्वजश्ः शूरः पाण्डवानाम् अनीकिनीम्

06100014c chAdayAmAsa samare zaraisH sanMnataparvabhiH


06100015a एकीभूतास् ततस्ः सर्वे कुरवः पाण्डवैः सह

06100015c अयुध्यन्त महाराज मध्यम्ं प्राप्ते दिवाकरे


06100016a सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिर् आयसैः

06100016c अतिष्ठद् आहवे शूरः किरन् बाणान् सहस्रशः


06100017a तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैश्ः शरैः

06100017c पुनर् विव्याध सप्तत्या सारथिञ्ं चास्य सप्तभिः


06100018a भीमसेनस् तु राजानम्ं बाह्लिकम्ं प्रपितामहम्

06100018c विद्ध्वानदन् महानादं शार्दूल इव कानने


06100019a आर्जुनिश् चित्रसेनेन विद्धो बहुभिर् आशुगैः

06100019c चित्रसेनन्ं त्रिभिर् बाणैर् विव्याध हृदये भृशम्


06100020a समागतौ तौ तु रणे महामात्रौ व्यरोचताम्

06100020c यथा दिवि महाघोरौ राजन् बुधशनैश्चरौ


06100021a तस्याश्वांश् चतुरो हत्वा सूतञ्ं च नवभिश्ः शरैः

06100021c ननाद बलवन् नादं सौभद्रः परवीरहा


06100022a हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः

06100022c आरुरोह रथन्ं तूर्णन्ं दुर्मुखस्य विशाम्ं पते


06100023a द्रोणश् च द्रुपदं विद्ध्वा zaraisH sanMnataparvabhiH

06100023c sArathiJM चास्य विव्याध त्वरमाणः पराक्रमी


06100024a पीड्यमानस् ततो राजा द्रुपदो वाहिनीमुखे

06100024c अपायाज् जवनैर् अश्वैः पूर्ववैरम् अनुस्मरन्


06100025a भीमसेनस् तु राजानम्ं मुहूर्ताद् इव बाह्लिकम्

06100025c व्यश्वसूतरथञ्ं चक्रे सर्वसैन्यस्य पश्यतः


06100026a ससम्ंभ्रमो महाराज संशयम्ं परमङ्ं गतः

06100026c अवप्लुत्य ततो वाहाद् बाह्लिकः पुरुषोत्तमः

06100026e आरुरोह रथन्ं तूर्णं लक्ष्मणस्य महारथः


06100027a सात्यकिः कृतवर्माणं वारयित्वा महारथः

06100027c शरैर् बहुविधै राजन्न् आससाद पितामहम्


06100028a स विद्ध्वा भारतं षष्ट्या निशितैर् लोमवाहिभिः

06100028c ननर्तेव रथोपस्थे विधुन्वानो महद् धनुः


06100029a तस्यायसीम्ं महाशक्तिञ्ं चिक्षेपाथ पितामहः

06100029c हेमचित्राम्ं महावेगान्ं नागकन्योपमां शुभाम्


06100030a ताम् आपतन्तीं सहसा मृत्युकल्पां सुतेजनाम्

06100030c ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः


06100031a अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा

06100031c न्यपतद् धरणीपृष्ठे महोल्केव गतप्रभा


06100032a वार्ष्णेयस् तु ततो राजन् स्वां शक्तिङ्ं घोरदर्शनाम्

06100032c वेगवद् गृह्य चिक्षेप पितामहरथम्ं प्रति


06100033a वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे

06100033c अभिदुद्राव वेगेन कालरात्रिर् यथा नरम्


06100034a ताम् आपतन्तीं सहसा द्विधा चिच्छेद भारत

06100034c क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले


06100035a छित्त्वा तु शक्तिङ्ं गाङ्गेयस्ः सात्यकिन्ं नवभिश्ः शरैः

06100035c आजघानोरसि क्रुद्धः प्रहसञ् शत्रुकर्शनः


06100036a ततस्ः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज

06100036c परिवव्रू रणे भीष्मम्ं माधवत्राणकारणात्


06100037a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्

06100037c पाण्डवानाङ्ं कुरूणाञ्ं च समरे विजयैषिणाम्


ध्वंसयामास
निरपेक्षा
प्राभ्याम्
वारयित्वा
विद्ध्वानदन्
व्यरोचताम्

06099 up 06101