06114 up 06116

manual

06115

note: gaGguli

note: PAPER 06120


06115001 धृतराष्ट्र उवाच

06115001a कथम् आसंस् तदा योधा हीना भीष्मेण सञ्ंजय

06115001c बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा


06115002a तदैव निहतान् मन्ये कुरून् अन्यांश् च पार्थिवान्

06115002c न प्राहरद् यदा भीष्मो घृणित्वाद् द्रुपदात्मजे


06115003a ततो दुःखतरं मन्ये किम् अन्यत् प्रभविष्यति

06115003c यद् अद्य पितरं श्रुत्वा निहतम्ं मम दुर्मतेः


06115004a अश्मसारमयन्ं नूनं हृदयम्ं मम सञ्ंजय

06115004c श्रुत्वा विनिहतम्ं भीष्मं शतधा यन् न दीर्यते


06115005a पुनः पुनर् न मृष्यामि हतं देवव्रतं रणे

06115005c na hato jAmadagnyena divyair astraisH sma yaH purA

06115005e स हतो द्रौपदेयेन पाञ्चालेन शिखण्डिना


06115006a यद् अद्य निहतेनाजौ भीष्मेण जयम् इच्छता

06115006c चेष्टितन्ं नरसिंहेन तन् मे कथय सञ्ंजय


06115007 सञ्ंजय उवाच

06115007a सायाह्ने न्यपतद् भूमौ धार्तराष्ट्रान् विषादयन्

06115007c पाञ्चालानान्ं ददद् धर्षङ्ं कुरुवृद्धः पितामहः


06115008a स शेते शरतल्पस्थो मेदिनीम् अस्पृशंस् तदा

06115008c भीष्मो रथात् प्रपतितः प्रच्युतो धरणीतले


06115009a हा हेति तुमुलश्ः शब्दो भूतानां समपद्यत

06115009c सीमावृक्षे निपतिते कुरूणां समितिक्षये


06115010a उभयोस्ः सेनयो राजन् क्षत्रियान् भयम् आविशत्

06115010c भीष्मं शान्ंतनवन्ं दृष्ट्वा विशीर्णकवचध्वजम्

06115010e कुरवः पर्यवर्तन्त पाण्डवाश् च विशां पते


06115011a खन्ं तमोवृतम् आसीच् च नासीद् भानुमतः प्रभा

06115011c ररास पृथिवी चैव भीष्मे शान्ंतनवे हते


06115012a अयम्ं ब्रह्मविदां श्रेष्ठो अयम्ं ब्रह्मविदाङ्ं गतिः

note: zreSThas "best", halfsandhi

06115012c इत्य् अभाषन्त भूतानि शयानम्ं भरतर्षभम्


06115013a अयम्ं पितरम् आज्ञाय कामार्तं शन्ंतनुम्ं पुरा

06115013c ऊर्ध्वरेतसम् आत्मानञ्ं चकार पुरुषर्षभः


06115014a इति स्म शरतल्पस्थम्ं भरतानाम् अमध्यमम्

06115014c ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः


06115015a हते शान्ंतनवे भीष्मे भरतानाम्ं पितामहे

06115015c न किञ्ं चित् प्रत्यपद्यन्त पुत्रास् तव च भारत


06115016a विवर्णवदनाश् चासन् गतश्रीकाश् च भारत

06115016c अतिष्ठन् व्रीडिताश् चैव ह्रिया युक्ता ह्य् अधोमुखाः


06115017a पाण्डवाश् च जयं लब्ध्वा सङ्ंग्रामशिरसि स्थिताः

06115017c सर्वे दध्मुर् महाशङ्खान् हेमजालपरिष्कृतान्


06115018a भृशन्ं तूर्यनिनादेषु वाद्यमानेषु चानघ

06115018c अपश्याम रणे राजन् भीमसेनम्ं महाबलम्

06115018e आक्रीडमानङ्ं कौन्तेयं हर्षेण महता युतम्


06115019a निहत्य समरे शत्रून् महाबलसमन्वितान्

06115019c सम्ंमोहश् चापि तुमुलः कुरूणाम् अभवत् तदा


06115020a कर्णदुर्योधनौ चापि निश्ःश्वसेताम्ं मुहुर् मुहुः

नोते: निश्श्वसेताम् for निरश्वसेताम्

06115020c तथा निपतिते भीष्मे कौरवाणान्ं धुरन्ंधरे

06115020e हाहाकारम् अभूत् सर्वन्ं निर्मर्यादम् अवर्तत


06115021a दृष्ट्वा च पतितम्ं भीष्मम्ं पुत्रो दुश्ःशासनस् तव

06115021c उत्तमञ्ं जवम् आस्थाय द्रोणानीकं समाद्रवत्


06115022a भ्रात्रा प्रस्थापितो वीरस्ः स्वेनानीकेन दंशितः

06115022c प्रययौ पुरुषव्याघ्रस्ः स्वसैन्यम् अभिचोदयन्


06115023a तम् आयान्तम् अभिप्रेक्ष्य कुरवः पर्यवारयन्

06115023c दुश्ःशासनम्ं महाराज किम् अयं वक्ष्यतीति वै


06115024a ततो द्रोणाय निहतम्ं भीष्मम् आचष्ट कौरवः

06115024c द्रोणस् तद् अप्रियं श्रुत्वा सहसा न्यपतद् रथात्


06115025a स सञ्ंज्ञाम् उपलभ्याथ भारद्वाजः प्रतापवान्

06115025c निवारयामास तदा स्वान्य् अनीकानि मारिष


06115026a विनिवृत्तान् कुरून् दृष्ट्वा पाण्डवापि स्वसैनिकान्

06115026c दूतैश्ः शीघ्राश्वसंयुक्तैर् अवहारम् अकारयन्


06115027a विनिवृत्तेषु सैन्येषु पारम्ंपर्येण सर्वशः

06115027c विमुक्तकवचास्ः सर्वे भीष्मम् ईयुर् नराधिपाः


06115028a व्युपारम्य ततो युद्धाद् योधाश्ः शतसहस्रशः

06115028c उपतस्थुर् महात्मानम्ं प्रजापतिम् इवामराः


06115029a ते तु भीष्मं समासाद्य शयानम्ं भरतर्षभम्

06115029c अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह


06115030a अथ पाण्डून् कुरूंश् चैव प्रणिपत्याग्रतस्ः स्थितान्

06115030c अभ्यभाषत धर्मात्मा भीष्मश्ः शान्ंतनवस् तदा


06115031a स्वागतं वो महाभागास्ः स्वागतं वो महारथाः

06115031c तुष्यामि दर्शनाच् चाहं युष्माकम् अमरोपमाः


06115032a अभिनन्द्य स तान् एवं शिरसा लम्बताब्रवीत्

06115032c शिरो मे लम्बते ऽत्यर्थम् उपधानम्ं प्रदीयताम्


06115033a ततो नृपास्ः समाजह्रुस् तनूनि च मृदूनि च

06115033c उपधानानि मुख्यानि न्च्छत् तानि पितामहः


06115034a अब्रवीच् च नरव्याघ्रः प्रहसन्न् इव तान् नृपान्

06115034c नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः


06115035a ततो वीक्ष्य नरश्रेष्ठम् अभ्यभाषत पाण्डवम्

06115035c धनञ्ंजयन्ं दीर्घबाहुं सर्वलोकमहारथम्


06115036a धनञ्ंजय महाबाहो शिरसो मे ऽस्य लम्बतः

06115036c दीयताम् उपधानं वै यद् युक्तम् इह मन्यसे

नोते: गङ्गुलि


06115037a स सन्ंन्यस्य महच् चापम् अभिवाद्य पितामहम्

06115037c नेत्राभ्याम् अश्रुपूर्णाभ्याम् इदं वचनम् अब्रवीत्


06115038a आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर

06115038c प्रेष्यो ऽहन्ं तव दुर्धर्ष क्रियताङ्ं किम्ं पितामह


06115039a तम् अब्रवीच् छान्ंतनवश्ः शिरो मे तात लम्बते

06115039c उपधानङ्ं कुरुश्रेष्ठ फल्गुनोपनयस्व मे

06115039e शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे


06115040a त्वं हि पार्थ महाबाहो श्रेष्ठस्ः सर्वधनुष्मताम्

06115040c क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः


06115041a फल्गुनस् तु तथेत्य् उक्त्वा व्यवसायपुरोजवः

06115041c प्रगृह्यामन्त्र्य गाण्डीवं शरांश् च नतपर्वणः


06115042a अनुमान्य महात्मानम्ं भरतानाम् अमध्यमम्

06115042c त्रिभिस् तीक्ष्णैर् महावेगैर् उदगृह्णाच् छिरश्ः शरैः


06115043a अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना

06115043c अतुष्यद् भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित्

note: line missing?


06115044a उपधानेन दत्तेन प्रत्यनन्दद् धनञ्ंजयम्

06115044b प्राह सर्वान् समुद्वीक्ष्य भरतान् भारतम्ं प्रति

06115044c कुन्तीपुत्रं युधां श्रेष्ठं सुहृदाम्ं प्रीतिवर्धनम्


06115045a अनुरूपं शयानस्य पाण्डवोपहितन्ं त्वया

06115045c यद्य् अन्यथा प्रवर्तेथाश्ः शपेयन्ं त्वाम् अहं रुषा


06115046a एवम् एतन् महाबाहो धर्मेषु परिनिष्ठितम्

06115046c स्वप्तव्यङ्ं क्षत्रियेणाजौ शरतल्पगतेन वै


06115047a एवम् उक्त्वा तु बीभत्सुं सर्वांस् तान् अब्रवीद् वचः

06115047c राज्ञश् च राजपुत्रांश् च पाण्डवेनाभि संस्थितान्


06115048a शयेयम् अस्यां शय्यायां यावद् आवर्तनं रवेः

06115048c ये तदा पारयिष्यन्ति ते मान्ं द्रक्ष्यन्ति वै नृपाः


06115049a दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः

note: kubera son of vizrava is the Lord of the North

06115049c नूनम् सप्ताश्वयुक्तेन रथेनोत्तमतेजसा

06115049e विमोक्ष्ये ऽहन्ं तदा प्राणान् सुहृदस्ः सुप्रियान् अपि


06115050a परिखा खन्यताम् अत्र ममावसदने नृपाः

note: PAPER 54

06115050c उपासिष्ये विवस्वन्तम् एवं शरशताचितः

06115050e उपारमध्वं सङ्ंग्रामाद् वैराण्य् उत्सृज्य पार्थिवाः


06115051a उपातिष्ठन्न् अथो वैद्याश्ः शल्योद्धरणकोविदाः

06115051c सर्वोपकरणैर् युक्ताः कुशलास् ते सुशिक्षिताः


06115052a तान् दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा

06115052c दत्तदेया विसृज्यन्ताम्ं पूजयित्वा चिकित्सकाः


06115053a एवङ्ंगते न हीदानीं वैद्यैः कार्यम् इहास्ति मे

06115053c क्षत्रधर्मप्रशस्तां हि प्राप्तो ऽस्मि परमाङ्ं गतिम्


06115054a नैष धर्मो महीपालाश्ः शरतल्पगतस्य मे

06115054c एतैर् एव शरैश् चाहन्ं दग्धव्यो ऽन्ते नराधिपाः


06115055a तच् छ्रुत्वा वचनन्ं तस्य पुत्रो दुर्योधनस् तव

06115055c वैद्यान् विसर्जयामास पूजयित्वा यथार्हतः


06115056a ततस् ते विस्मयञ्ं जग्मुर् नानाजनपदेश्वराः

06115056c स्थितिन्ं धर्मे परान्ं दृष्ट्वा भीष्मस्यामिततेजसः


06115057a उपधानन्ं ततो दत्त्वा पितुस् तव जनेश्वर

06115057c सहिताः पाण्डवाः सर्वे कुरवश् च महारथाः


06115058a उपगम्य महात्मानं शयानं शयने शुभे

06115058c ते ऽभिवाद्य ततो भीष्मङ्ं कृत्वा चाभिप्रदक्षिणम्


06115059a विधाय रक्षाम्ं भीष्मस्य सर्व एव समन्ततः

06115059c वीरास्ः स्वशिबिराण्य् एव ध्यायन्तः परमातुराः

06115059e निवेशायाभ्युपागच्छन् सायाह्ने रुधिरोक्षिताः


06115060a निविष्टान् पाण्डवांश् चापि प्रीयमाणान् महारथान्

06115060c भीष्मस्य पतनाद् धृष्टान् उपगम्य महाबलः

06115060e उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम्


06115061a दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः

06115061c अवध्यो मानुषैर् एष सत्यसन्ंधो महारथः


06115062a अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः

06115062c त्वान्ं तु चक्षुर्हणम्ं प्राप्य दग्धो घोरेण चक्षुषा


06115063a एवम् उक्तो धर्मराजः प्रत्युवाच जनार्दनम्

06115063c तव प्रसादाद् विजयः क्रोधात् तव पराजयः

06115063e त्वं हि नश्ः शरणङ्ं कृष्ण भक्तानाम् अभयङ्ंकरः


06115064a अनाश्चर्यो जयस् तेषां येषान्ं त्वम् असि केशव

06115064c रक्षिता समरे नित्यन्ं नित्यञ्ं चापि हिते रतः

06115064e सर्वथा त्वां समासाद्य नाश्चर्यम् इति मे मतिः


06115065a एवम् उक्तः प्रत्युवाच स्मयमानो जनार्दनः

06115065c त्वय्य् एवैतद् युक्तरूपं वचनम्ं पार्थिवोत्तम


श्रेष्ठो

06114 up 06116