06113 up 06115

manual

06114

note: gaGguli

note: PAPER 06119


06114001 सञ्ंजय उवाच

06114001a एवन्ं ते पाण्डवास्ः सर्वे पुरस्कृत्य शिखण्डिनम्

06114001c विव्यधुस्ः समरे भीष्मम्ं परिवार्य समन्ततः


06114002a शतघ्नीभिस्ः सुघोराभिः पट्टिशैः सपरश्वधैः

06114002c मुद्गरैर् मुसलैः प्रासैः क्षेपणीभिश् च सर्वशः


06114003a शरैः कनकपुङ्खैश् च शक्तितोमरकम्पनैः

06114003c नाराचैर् वत्सदन्तैश् च भुशुण्डीभिश् च भारत

06114003e अताडयन् रणे भीष्मं सहितास्ः सर्वसृञ्जयाः


06114004a स विशीर्णतनुत्राणः पीडितो बहुभिस् तदा

06114004c विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु


06114005a स दीप्तशरचापार्चिर् अस्त्रप्रसृतमारुतः

06114005c नेमिनिर्ह्रादसन्ंनादो महास्त्रोदयपावकः


06114006a चित्रचापमहाज्वालो वीरक्षयमहेन्धनः

06114006c युगान्ताग्निसमो भीष्मः परेषां समपद्यत


06114007a निपत्य रथसङ्ंघानाम् अन्तरेण विनिस्ःसृतः

06114007c दृश्यते स्म नरेन्द्राणाम्ं पुनर् मध्यगतश् चरन्


06114008a ततः पाञ्चालराजं च धृष्टकेतुम् अतीत्य च

06114008c पाण्डवानीकिनीमध्यम् आससाद स वेगितः


06114009a ततस्ः सात्यकिभीमौ च पाण्डवञ्ं च धनञ्ंजयम्

06114009c द्रुपदञ्ं च विराटञ्ं च धृष्टद्युम्नञ्ं च पार्षतम्


06114010a भीमघोषैर् महावेगैर् वैरिवारणभेदिभिः

06114010c षड् एतान् षड्भिर् आनर्छद् भास्करप्रतिमैश्ः शरैः


06114011a तस्य ते निशितान् बाणान् सन्ंनिवार्य महारथाः

06114011c दशभिर् दशभिर् भीष्मम् अर्दयामासुर् ओजसा


06114012a शिखण्डी तु रणे बाणान् यान् मुमोच महाव्रते

06114012c ते भीष्मं विविशुस् तूर्णं स्वर्णपुङ्खाश्ः शिलाशिताः


06114013a ततः किरीटी संरब्धो भीष्मम् एवाभ्यवर्तत

06114013c शिखण्डिनम्ं पुरस्कृत्य धनुश् चास्य समाच्छिनत्


06114014a भीष्मस्य धनुषश् छेदन्ं नामृष्यन्त महारथाः

06114014c द्रोणश् च कृतवर्मा च सैन्धवश् च जयद्रथः


06114015a भूरिश्रवाश्ः शलश्ः शल्यो भगदत्तस् तथैव च

06114015c सप्तैते परमक्रुद्धाः किरीटिनम् अभिद्रुताः


06114016a उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः

06114016c अभिपेतुर् भृशङ्ं क्रुद्धाश् छादयन्तश् च पाण्डवम्

note: from paper 17


06114017a तेषाम् आपततां शब्दश्ः शुश्रुवे फाल्गुनम्ं प्रति

06114017c उद्वृत्तानां यथा शब्दस्ः समुद्राणां युगक्षये


06114018a हतानयत गृह्णीत युध्यतापि च कृन्तत

06114018c इत्य् आसीत् तुमुलश्ः शब्दः फाल्गुनस्य रथं प्रति


06114019a तं शब्दन्ं तुमुलं श्रुत्वा पाण्डवानाम्ं महारथाः

06114019c अभ्यधावन् परीप्सन्तः फल्गुनं भरतर्षभ


06114020a सात्यकिर् भीमसेनश् च धृष्टद्युम्नश् च पार्षतः

06114020c विराटद्रुपदौ चोभौ राक्षसश् च घटोत्कचः


06114021a अभिमन्युश् च सङ्ंक्रुद्धस्ः सप्तैते क्रोधमूर्छिताः

06114021c समभ्यधावंस् त्वरिताश् चित्रकार्मुकधारिणः


06114022a तेषां समभवद् युद्धन्ं तुमुलं लोमहर्षणम्

06114022c सङ्ंग्रामे भरतश्रेष्ठ देवानान्ं दानवैर् इव


06114023a शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना

06114023c अविध्यद् दशभिर् भीष्मञ्ं छिन्नधन्वानम् आहवे

06114023e सारथिन्ं दशभिश् चास्य ध्वजञ्ं चैकेन चिच्छिदे


06114024a सो ऽन्यत् कार्मुकम् आदाय गाङ्गेयो वेगवत्तरम्

06114024c तद् अप्य् अस्य शितैर् भल्लैस् त्रिभिश् चिच्छेद फल्गुनः


06114025a एवं स पाण्डवः क्रुद्ध आत्तम् आत्तं पुनः पुनः

06114025c धनुर् भीष्मस्य चिच्छेद सव्यसाची परन्ंतपः


06114026a स च्छिन्नधन्वा सङ्ंक्रुद्धस्ः सृक्किणी परिसंलिहन्

06114026c शक्तिञ्ं जग्राह सङ्ंक्रुद्धो गिरीणाम् अपि दारणीम्

06114026e ताञ्ं च चिक्षेप सङ्ंक्रुद्धः फल्गुनस्य रथं प्रति


06114027a ताम् आपतन्तीं सम्ंप्रेक्ष्य ज्वलन्तीम् अशनीम् इव

06114027c समादत्त शितान् भल्लान् पञ्च पाण्डवनन्दनः


06114028a तस्य चिच्छेद तां शक्तिम्ं पञ्चधा पञ्चभिश्ः शरैः

06114028c सङ्ंक्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम्


06114029a सा पपात परिच्छिन्ना सङ्ंक्रुद्धेन किरीटिना

06114029c मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा


06114030a छिन्नान्ं तां शक्तिम् आलोक्य भीष्मः क्रोधसमन्वितः

06114030c अचिन्तयद् रणे वीरो बुद्ध्या परपुरञ्ंजयः


06114031a शक्तो ऽहन्ं धनुषैकेन निहन्तुं सर्वपाण्डवान्

06114031c यद्य् एषान्ं न भवेद् गोप्ता विष्वक्सेनो महाबलः


06114032a कारणद्वयम् आस्थाय नाहं योत्स्यामि पाण्डवैः

06114032c अवध्यत्वाच् च पाण्डूनां स्त्रीभावाच् च शिखण्डिनः


06114033a पित्रा तुष्टेन मे पूर्वं यदा कालीम् उदावहत्

06114033c स्वच्छन्दमरणन्ं दत्तम् अवध्यत्वं रणे तथा

06114033e तस्मान् मृत्युम् अहम्ं मन्ये प्राप्तकालम् इवात्मनः


06114034a एवञ्ं ज्ञात्वा व्यवसितम्ं भीष्मस्यामिततेजसः

06114034c ऋषयो वसवश् चैव वियत्स्था भीष्मम् अब्रुवन्


06114035a यत् ते व्यवसितं वीर अस्माकं सुमहत् प्रियम्

06114035c तत् कुरुष्व महेष्वास युद्धाद् बुद्धिन्ं निवर्तय


06114036a तस्य वाक्यस्य निधने प्रादुर् आसीच् छिवो ऽनिलः

06114036c अनुलोमस्ः सुगन्धी च पृषतैश् च समन्वितः


06114037a देवदुन्दुभयश् चैव सम्ंप्रणेदुर् महास्वनाः

06114037c पपात पुष्पवृष्टिश् च भीष्मस्योपरि पार्थिव


06114038a न च तच् छुश्रुवे कश् चित् तेषां संवदतान्ं नृप

06114038c ऋते भीष्मम्ं महाबाहुम्ं माञ्ं चापि मुनितेजसा


06114039a सम्ंभ्रमश् च महान् आसीत् त्रिदशानां विशाम्ं पते

06114039c पतिष्यति रथाद् भीष्मे सर्वलोकप्रिये तदा


06114040a इति देवगणानाञ्ं च श्रुत्वा वाक्यम्ं महामनाः

06114040c ततश्ः शान्ंतनवो भीष्मो बीभत्सुन्ं नाभ्यवर्तत

06114040e bhidyamAnazH zitair bANaisH sarvAvaraNabhedibhiH


06114041a शिखण्डी तु महाराज भरतानाम्ं पितामहम्

06114041c आजघानोरसि क्रुद्धो नवभिर् निशितैश्ः शरैः


06114042a स तेनाभिहतस्ः सङ्ंख्ये भीष्मः कुरुपितामहः

06114042c नाकम्पत महाराज क्षितिकम्पे यथाचलः


06114043a ततः प्रहस्य बीभत्सुर् व्याक्षिपन् गाण्डिवं धनुः

06114043c गाङ्गेयम्ं पञ्चविंशत्या क्षुद्रकाणां समर्पयत्


06114044a पुनश्ः शरशतेनैनन्ं त्वरमाणो धनञ्ंजयः

06114044c सर्वगात्रेषु सङ्ंक्रुद्धस्ः सर्वमर्मस्व् अताडयत्


06114045a एवम् अन्यैर् अपि भृशं वध्यमानस्ः सहस्रशः

note: took sahasrazah from paper 47

06114045aa तान् अप्य् आशु शरैर् भीष्मः प्रविव्याध महारथः

06114045ab तैश् च मुक्ताञ् छरान् भीष्मो युधि सत्यपराक्रमः

06114045ac nivArayAmAsa zaraisH samaM sannataparvabhiH

06114045c न चक्रुस् ते रुजन्ं तस्य रुक्मपुङ्खाश्ः शिलाशिताः


06114046a ततः किरीटी संरब्धो भीष्मम् एवाभ्यवर्तत

06114046c शिखण्डिनम्ं पुरस्कृत्य धनुश् चास्य समाच्छिनत्


06114047a अथैनन्ं दशभिर् विद्ध्वा ध्वजम् एकेन चिच्छिदे

06114047c सारथिं विशिखैश् चास्य दशभिस्ः समकम्पयत्


06114048a सो ऽन्यत् कार्मुकम् आदत्त गाङ्गेयो बलवत्तरम्

06114048c तद् अप्य् अस्य शितैर् भल्लैस् त्रिधा त्रिभिर् उपानुदत्

06114048e निमेषान्तरमात्रेण आत्तम् आत्तम्ं महारणे


06114049a एवम् अस्य धनूंष्य् आजौ चिच्छेद सुबहून्य् अपि

06114049c ततश्ः शान्ंतनवो भीष्मो बीभत्सुन्ं नाभ्यवर्तत


06114050a अथैनम्ं पञ्चविंशत्या क्षुद्रकाणां समर्दयत्

06114050c सो ऽतिविद्धो महेष्वासो दुश्ःशासनम् अभाषत


06114051a एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः

06114051c शरैर् अनेकसाहस्रैर् माम् एवाभ्यसते रणे

note: abhyasate for abhyasyati "throws"


06114052a न चैष शक्यस्ः समरे जेतुं वज्रभृता अपि

06114052c न चापि सहिता वीरा देवदानवराक्षसाः

06114052e माञ्ं चैव शक्ता निर्जेतुङ्ं किम् उ मर्त्यास्ः सुदुर्बलाः


06114053a एवन्ं तयोस्ः संवदतोः फल्गुनो निशितैः शरैः

06114053c शिखण्डिनम्ं पुरस्कृत्य भीष्मं विव्याध संयुगे


06114054a ततो दुश्ःशासनम्ं भूयस्ः स्मयमानो ऽभ्यभाषत

06114054c अतिविद्धश्ः शितैर् बाणैर् भृशङ्ं गाण्डीवधन्वना


06114055a वज्राशनिसमस्पर्शाश्ः शिताग्रास्ः सम्ंप्रवेशिताः

06114055c विमुक्ता अव्यवच्छिन्ना नेमे बाणाश्ः शिखण्डिनः

note: PAPER 61

note: nIla says: avyavacchinnAH = santatAH "covering without any gaps"


06114056a निकृन्तमाना मर्माणि दृढावरणभेदिनः

06114056c मुसलानीव मे घ्नन्ति नेमे बाणाश्ः शिखण्डिनः


06114057a ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः

06114057c मम प्राणान् आरुजन्ति नेमे बाणाश्ः शिखण्डिनः


06114058a भुजगा इव सङ्ंक्रुद्धा लेलिहाना विषोल्बणाः

06114058c ममाविशन्ति मर्माणि नेमे बाणाश्ः शिखण्डिनः


06114059a नाशयन्तीव मे प्राणान् यमदूता इवाहिताः

06114059c गदापरिघसंस्पर्शा नेमे बाणाश्ः शिखण्डिनः


06114060a कृन्तन्ति मम गात्राणि माघमासे गवाम् इव

06114060c अर्जुनस्य इमे बाणा नेमे बाणाश्ः शिखण्डिनः


06114061a सर्वे ह्य् अपि न मे दुःखं कुर्युर् अन्ये नराधिपाः

06114061c वीरङ्ं गाण्डीवधन्वानम् ऋते जिष्णुङ्ं कपिध्वजम्


06114062a इति ब्रुवञ् शान्ंतनवो दिधक्षुर् इव पाण्डवम्

06114062c सआन्ं दीप्ताग्रां शक्तिञ्ं चिक्षेप भारत


06114063a ताम् अस्य विशिखैश् छित्त्वा त्रिधा त्रिभिर् अपातयत्

06114063c पश्यताङ्ं कुरुवीराणां सर्वेषान्ं तत्र भारत


06114064a चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम्

06114064c खड्गञ्ं चान्यतरम्ं प्रेप्सुर् मृत्योर् अग्रे जयाय वा


06114065a तस्य तच् छतधा चर्म व्यधमद् दंशितात्मनः

06114065c रथाद् अनवरूढस्य तद् अद्भुतम् इवाभवत्


06114066a विनद्योच्चइस्ः सिंह इव स्वान्य् अनीकान्य् अचोदयत्

06114066c अभिद्रवत गाङ्गेयम्ं मा वो ऽस्तु भयम् अण्व् अपि


06114067a अथ ते तोमरैः प्रासैर् बाणौघैश् च समन्ततः

06114067c पट्टिशैश् च सनिस्त्रिंशैर् नानाप्रहरणैस् तथा


06114068a वत्सदन्तैश् च भल्लैश् च तम् एकम् अभिदुद्रुवुः

06114068c सिंहनादस् ततो घोरः पाण्डवानाम् अजायत


06114069a तथैव तव पुत्राश् च राजन् भीष्मजयैषिणः

06114069c तम् एकम् अभ्यवर्तन्त सिंहनादांश् च नेदिरे


06114070a तत्रासीत् तुमुलं युद्धन्ं तावकानाम्ं paraisH saha

06114070c दशमे ऽहनि राजेन्द्र भीष्मार्जुनसमागमे


06114071a आसीद् गाङ्ग इवावर्तो मुहूर्तम् उदधेर् इव

06114071c सैन्यानां युध्यमानानान्ं निघ्नताम् इतरेतरम्


06114072a अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत्

06114072c समञ्ं च विषमञ्ं चैव न प्राज्ञायत किञ्ं चन


06114073a योधानाम् अयुतं हत्वा तस्मिन् स दशमे ऽहनि

06114073c अतिष्ठद् आहवे भीष्मो भिद्यमानेषु मर्मसु


06114074a ततस्ः सेनामुखे तस्मिन् स्थितः पार्थो धनंजयः

06114074c मध्येन कुरुसैन्यानान्ं द्रावयामास वाहिनीम्


06114075a वयं श्वेतहयाद् भीताः कुन्तीपुत्राद् धनंजयात्

06114075c पीड्यमानाश्ः शितैश्ः शस्त्रैः प्राद्रवाम महारणात्

note: paper 81 has raNe tadA


06114076a सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः

06114076c अभीषाहाश्ः शूरसेनाश्ः शिबयो ऽथ वसातयः


06114077a शाल्वाश्रयास् त्रिगर्ताश् च अम्बष्ठाः केकयैः सह

06114077c द्वादशैते जनपदाश्ः शरार्ता व्रणपीडिताः

06114077e सङ्ंग्रामे न जहुर् भीष्मं युध्यमानङ्ं किरीटिना


06114078a ततस् तम् एकम्ं बहवः परिवार्य समन्ततः

06114078c परिकाल्य कुरून् सर्वाञ् शरवर्षैर् अवाकिरन्


06114079a निपातयत गृह्णीत विध्यताथ च कर्षत

06114079c इत्य् आसीत् तुमुलश्ः शब्दो राजन् भीष्मरथम्ं प्रति


06114080a अभिहत्य शरौघैस् तं शतशो ऽथ सहस्रशः

06114080c न तस्यासीद् अनिर्भिन्नङ्ं गात्रेष्व् अङ्गुलमात्रकम्

नोते: द्व्यङ्गुल


06114081a एवं विभो तव पिता शरैर् विशकलीकृतः

06114081c शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद् रथात्

note: maybe prAkzirAs means "head-first" ?

06114081e किञ्ंचिच्छेषे दिनकरे पुत्राणान्ं तव पश्यताम्


06114082a हा हेति दिवि देवानाम्ं पार्थिवानाञ्ं च सर्वशः

06114082c पतमाने रथाद् भीष्मे बभूव सुमहान् स्वनः


06114083a तम्ं पतन्तम् अभिप्रेक्ष्य महात्मानम्ं पितामहम्

06114083c सह भीष्मेण सर्वेषाम्ं प्रापतन् हृदयानि नः


06114084a स पपात महाबाहुर् वसुधाम् अनुनादयन्

06114084c इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम्

06114084e धरणीन्ं नास्पृशच् चापि शरसङ्ंघइस्ः समाचितः


06114085a शरतल्पे महेष्वासं शयानम्ं पुरुषर्षभम्

06114085c रथात् प्रपतितञ्ं चैनन्ं दिव्यो भावस्ः समाविशत्


06114086a अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी

06114086c पतन् स ददृशे चापि दक्षिणेन दिवाकरम्

note: dakSiNena from paper; indology has kharvitaJca, nonsensical


06114087a सञ्ंज्ञाञ्ं चैवालभद् वीरः कालं संचिन्त्य भारत

06114087c अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः


06114088a कथम्ं महात्मा गाङ्गेयस्ः सर्वशस्त्रभृतां वरः

06114088c कालङ्ं कर्ता नरव्याघ्रस्ः सम्ंप्राप्ते दक्षिणायने


06114089a स्थितो ऽस्मीति च गाङ्गेयस् तच् छ्रुत्वा वाक्यम् अब्रवीत्

06114089c धारयामास च प्राणान् पतितो ऽपि हि भूतले

06114089e उत्तरायणम् अन्विच्छन् भीष्मः कुरुपितामहः


06114090a तस्य तन् मतम् आज्ञाय गङ्गा हिमवतस्ः सुता

06114090c महर्षीन् हंसरूपेण प्रेषयामास तत्र वै


06114091a ततस्ः सम्ंपातिनो हंसास् त्वरिता मानसौकसः

06114091c आजग्मुस्ः सहिता द्रष्टुम्ं भीष्मङ्ं कुरुपितामहम्

06114091e यत्र शेते नरश्रेष्ठश्ः शरतल्पे पितामहः


06114092a ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः

06114092c अपश्यञ् शरतल्पस्थम्ं भीष्मङ्ं कुरुपितामहम्


06114093a ते तन्ं दृष्ट्वा महात्मानङ्ं कृत्वा चापि प्रदक्षिणम्

06114093c गाङ्गेयम्ं भरतश्रेष्ठन्ं दक्षिणेन च भास्करम्


06114094a इतरेतरम् आमन्त्र्य प्राहुस् तत्र मनीषिणः

06114094c भीष्म एव महात्मा सन् संस्थाता दक्षिणायने


06114095a इत्य् उक्त्वा प्रस्थितान् हंसान् दक्षिणाम् अभितो दिशम्

06114095c सम्ंप्रेक्ष्य वै महाबुद्धिश् चिन्तयित्वा च भारत


06114096a तान् अब्रवीच् छान्ंतनवो नाहङ्ं गन्ता कथञ्ं चन

06114096c दक्षिणावृत्त आदित्ये एतन् मे मनसि स्थितम्


06114097a गमिष्यामि स्वकं स्थानम् आसीद् यन् मे पुरातनम्

06114097c उदगावृत्त आदित्ये हंसास्ः सत्यम्ं ब्रवीमि वः


06114098a धारयिष्याम्य् अहम्ं प्राणान् उत्तरायणकाङ्क्षया

06114098c ऐश्वर्यभूतः प्राणानाम् उत्सर्गे नियतो ह्य् अहम्

06114098e तस्मात् प्राणान् धारयिष्ये मुमूर्षुर् उदगायने

note: udagAyana maybe mc for udagayana = uttarAyaNa ?


06114099a यश् च दत्तो वरो मह्यम्ं पित्रा तेन महात्मना

06114099c छन्दतो मृत्युर् इत्य् एवन्ं तस्य चास्तु वरस् तथा


06114100a धारयिष्ये ततः प्राणान् उत्सर्गे नियते सति

06114100c इत्य् उक्त्वा तांस् तदा हंसान् अशेत शरतल्पगः


06114101a एवङ्ं कुरूणाम्ं पतिते शृङ्गे भीष्मे महौजसि

06114101c पाण्डवास्ः सृञ्जयाश् चैव सिंहनादम्ं प्रचक्रिरे


06114102a तस्मिन् हते महासत्त्वे भरतानाम्ं पितामहे

note: (took pitAmahe from paper 110)

06114102c न किञ्ं चित् प्रत्यपद्यन्त पुत्रास् ते भरतर्षभ

06114102e सम्ंमोहश् चैव तुमुलः कुरूणाम् अभवत् तदा


06114103a नृपा दुर्योधनमुखा निश्ःश्वस्य रुरुदुस् ततः

06114103c विषादाच् च चिरङ्ं कालम् अतिष्ठन् विगतेन्द्रियाः


06114104a दध्युश् चैव महाराज न युद्धे दधिरे मनः

06114104c ऊरुग्राहगृहीताश् च नाभ्यधावन्त पाण्डवान्


06114105a अवध्ये शन्ंतनोः पुत्रे हते भीष्मे महौजसि

06114105c अभावस्ः सुमहान् राजन् कुरून् आगाद् अतन्द्रितः


06114106a हतप्रवीराश् च वयन्ं निकृत्ताश् च शितैश्ः शरैः

06114106c कर्तव्यन्ं नाभिजानीमो निर्जितास्ः सव्यसाचिना


06114107a पाण्डवास् तु जयं लब्ध्वा परत्र च पराङ्ं गतिम्

06114107c सर्वे दध्मुर् महाशङ्खाञ् शूराः परिघबाहवः

06114107e सोमकाश् च सपञ्चालाः प्राहृष्यन्त जनेश्वर


06114108a ततस् तूर्यसहस्रेषु नदत्सु सुमहाबलः

06114108c आस्फोटयामास भृशम्ं भीमसेनो ननर्त च


06114109a सेनयोर् उभयोश् चापि गाङ्गेये विनिपातिते

06114109c सन्ंन्यस्य वीराश्ः शस्त्राणि प्राध्यायन्त समन्ततः


06114110a प्राक्रोशन् प्रापतंश् चान्ये जग्मुर् मोहन्ं तथापरे

06114110c क्षत्रञ्ं चान्ये ऽभ्यनिन्दन्त भीष्मञ्ं चैके ऽभ्यपूजयन्


06114111a ऋषयः पितरश् चैव प्रशशंसुर् महाव्रतम्

06114111c भरतानाञ्ं च ये पूर्वे ते चैनम्ं प्रशशंसिरे


06114112a महोपनिषदञ्ं चैव योगम् आस्थाय वीर्यवान्

06114112c जपञ् शान्ंतनवो धीमान् कालाकाङ्क्षी स्थितो ऽभवत्


Ayane

06113 up 06115