07104 up 08048

manual

07105

note: gaGguli

(skipped 23 lines)


07105011 द्रोण उवाच

07105011a चिन्त्यम्ं बहु महाराज कृत्यं यत् तत्र मे शृणु

07105011c त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः

07105011e यावद् एव भयम्ं पश्चात् तावद् एषाम्ं पुरस्ःसरम्


07105012a तद् गरीयस्तरम्ं मन्ये यत्र कृष्णधनञ्ंजयौ

07105012c सा पुरस्ताच् च पश्चाच् च गृहीता भारती चमूः


07105013a तत्र कृत्यम् अहम्ं मन्ये सैन्धवस्याभिरक्षणम्

07105013c स नो रक्ष्यतमस् तात क्रुद्धाद् भीतो धनञ्ंजयात्


07105014a गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ

07105014c सम्ंप्राप्तन्ं तद् इदन्ं द्यूतं यत् तच् छकुनिबुद्धिजम्


07105015a न सभायाञ्ं जयो वृत्तो नापि तत्र पराजयः

07105015c इह नो ग्लहमानानाम् अद्य तात जयाजयौ


07105016a यान् स्म तान् ग्लहते घोराञ् शकुनिः कुरुसंसदि

07105016c अक्षान् सम्ंमन्यमानस्ः स प्राक् शरास् ते दुरासदाः


07105017a यत्र ते बहवस् तात कुरवः पर्यवस्थिताः

07105017c सेनान्ं दुरोदरं विद्धि शरान् अक्षान् विशाम्ं पते


07105018a ग्लहञ्ं च सैन्धवं राजन्न् अत्र द्यूतस्य निश्चयः

07105018c सैन्धवे हि महाद्यूतं समासक्तम्ं paraisH saha


07105019a अत्र सर्वे महाराज त्यक्त्वा जीवितम् आत्मनः

07105019c सैन्धवस्य रणे रक्षां विधिवत् कर्तुम् अर्हथ

07105019e तत्र नो ग्लहमानानान्ं ध्रुवौ तात जयाजयौ


07105020a यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्

07105020c तत्र याहि स्वयं शीघ्रन्ं तांश् च रक्षस्व रक्षिणः


07105021a इहैव त्व् अहम् आसिष्ये प्रेषयिष्यामि चापरान्

07105021c निरोत्स्यामि च पाञ्चालान् सहितान् पाण्डुसृञ्जयैः


07105022a ततो दुर्योधनः प्रायात् तूर्णम् आचार्यशासनात्

07105022c उद्यम्यात्मानम् उग्राय कर्मणे सपदानुगः


07105023a चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ

07105023c बाह्येन सेनाम् अभ्येत्य जग्मतुस्ः सव्यसाचिनम्


07105024a तौ हि पूर्वम्ं महाराज वारितौ कृतवर्मणा

07105024c प्रविष्टे त्व् अर्जुने राजंस् तव सैन्यं युयुत्सया


07105025a ताभ्यान्ं दुर्योधनस्ः सार्धम् अगच्छद् युद्धम् उत्तमम्

07105025c त्वरितस् त्वरमाणाभ्याम्ं भ्रातृभ्याम्ं भारतो बली


07105026a ताव् अभिद्रवताम् एनम् उभाव् उद्यतकार्मुकौ

07105026c महारथसमाख्यातौ क्षत्रियप्रवरौ युधि


07105027a युधामन्युस् तु सङ्ंक्रुद्धश्ः शरांस् त्रिंशतम् आयसान्

07105027c व्यसृजत् तव पुत्रस्य त्वरमाणस्ः स्तनान्तरे


07105028a दुर्योधनो ऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः

07105028c जघान चतुरश् चाश्वान् उभौ च पार्ष्णिसारथी


07105029a उत्तमौजा हताश्वस् तु हतसूतश् च संयुगे

07105029c आरुरोह रथम्ं भ्रातुर् युधामन्योर् अभित्वरन्


07105030a स रथम्ं प्राप्य तम्ं भ्रातुर् दुर्योधनहयाञ् शरैः

07105030c बहुभिस् ताडयामास ते हताः प्रापतन् भुवि


07105031a हयेषु पतितेष्व् अस्य चिच्छेद परमेषुणा

07105031c युधामन्युर् धनुश्ः शीघ्रं शरावापञ्ं च संयुगे


07105032a हताश्वसूतात् स रथाद् अवप्लुत्य महारथः

07105032c गदाम् आदाय ते पुत्रः पाञ्चाल्याव् अभ्यधावत


07105033a तम् आपतन्तं सम्ंप्रेक्ष्य क्रुद्धम्ं परपुरञ्ंजयम्

07105033c अवप्लुतौ रथोपस्थाद् युधामन्यूत्तमौजसौ


07105034a ततस्ः स हेमचित्रन्ं तं स्यन्दनप्रवरङ्ं गदी

07105034c गदया पोथयामास साश्वसूतध्वजं रणे


07105035a हत्वा चैनं स पुत्रस् ते हताश्वो हतसारथिः

07105035c मद्रराजरथन्ं तूर्णम् आरुरोह परन्ंतपः


07105036a पाञ्चालानान्ं तु मुख्यौ तौ राजपुत्रौ महाबलौ

07105036c रथम् अन्यं समारुह्य धनञ्ंजयम् अभीयतुः


07104 up 08048