08053 up 08055

manual

08054

note: gaGguli


08054001 सञ्ंजय उवाच

08054001a अथ त्व् इदानीन्ं तुमुले विमर्दे

08054001b द्विषद्भिर् एको बहुभिस्ः समावृतः

08054001c महाभये सारथिम् इत्य् उवाच

08054001d भीमश् चमूं वारयन् धार्तराष्ट्रीम्

08054001e त्वं सारथे याहि जवेन वाहैर् नयाम्य् एतान् धार्तराष्ट्रान् यमाय


08054002a सञ्ंचोदितो भीमसेनेन चैवम्

08054002b स सारथिः पुत्रबलं त्वदीयम्

08054002c प्रायात् ततस्ः सारथिर् उग्रवेगो यतो भीमस् तद् बलङ्ं गन्तुम् ऐच्छत्


08054003a ततो ऽपरे नागरथाश्वपत्तिभिः

08054003b प्रत्युद्ययुः कुरवस् तं समन्तात्

08054003c भीमस्य वाहाग्र्यम् उदारवेगम्

08054003d समन्ततो बाणगणैर् निजघ्नुः


08054004a ततश्ः शरान् आपततो महात्मा

08054004b चिच्छेद बाणैस् तपनीयपुङ्खैः

08054004c ते वै निपेतुस् तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर् निकृत्ताः


08054005a ततो राजन् नागरथाश्वयूनाम्

08054005b भीमाहतानान्ं तव राजमध्ये

08054005c घोरो निनादः प्रबभौ नरेन्द्र

08054005d वज्राहतानाम् इव पर्वतानाम्


08054006a ते वध्यमानाश् च नरेन्द्रमुख्या निर्भिन्ना वै भीमसेनप्रवेकैः

08054006c भीमं समन्तात् समरे ऽध्यरोहन्

08054006d वृक्षं शकुन्ता इव पुष्पहेतोः


08054007a ततो ऽभिपातन्ं तव सैन्यमध्ये

08054007b प्रादुश्चक्रे वेगम् इवात्तवेगः

08054007c यथान्तकाले क्षपयन् दिधक्षुर्

08054007d भूतान्तकृत् काल इवात्तदण्डः


08054008a तस्यातिवेगस्य रणे ऽतिवेगम्

08054008b नाशक्नुवन् धारयितुन्ं त्वदीयाः

08054008c व्यात्ताननस्यापततो यथैव

08054008d कालस्य काले हरतः प्रजा वै


08054009a ततो बलम्ं भारत भारतानाम्

08054009b प्रदह्यमानं समरे महात्मन्

08054009c भीतन्ं दिशो ऽकीर्यत भीमनुन्नम्

08054009d महानिलेनाभ्रगणो यथैव


08054010a ततो धीमान् सारथिम् अब्रवीद् बली

08054010b स भीमसेनः पुनर् एव हृष्टः

08054010c सूताभिजानीहि परान् स्वकान् वा

08054010d रथान् ध्वजांश् चापततस्ः समेतान्

08054010e युध्यन्न् अहन्ं नाभिजानामि किञ्ं चित्

08054010f मा सैन्यं स्वञ्ं छादयिष्ये पृषत्कैः


08054011a अरीन् विशोकाभिनिरीक्ष्य सर्वतो मनस् तु चिन्ता प्रदुनोति मे भृशम्

08054011c राजातुरो नागमद् यत् किरीटी

08054011d बहूनि दुःखान्य् अभिजातो ऽस्मि सूत


08054012a एतद् दुःखं सारथे धर्मराजो यन् मां हित्वा यातवाञ् शत्रुमध्ये

08054012c नैनञ्ं जीवन् नापि जानाम्य् अजीवन्

08054012d बीभत्सुं वा तन् ममाद्यातिदुःखम्


08054013a सो ऽहन्ं द्विषत्सैन्यम् उदग्रकल्पम्

08054013b विनाशयिष्ये परमप्रतीतः

08054013c एतान् निहत्याजिमध्ये समेतान्

08054013d प्रीतो भविष्यामि सह त्वयाद्य


08054014a सर्वांस् तूणीरान् मार्गणान् वान्ववेक्ष्य

08054014b किं शिष्टं स्यात् सायकानां रथे मे

08054014c का वा जातिः किं प्रमाणं च तेषाम्

08054014d ज्ञात्वा व्यक्तन्ं तन् ममाचक्ष्व सूत


08054015 विशोक उवाच

08054015a षण् मार्गणानाम् अयुतानि वीर

08054015b क्षुराश् च भल्लाश् च तथायुताख्याः

08054015c नाराचानान्ं द्वे सहस्रे तु वीर

08054015d त्रीण्य् एव च प्रदराणाञ्ं च पार्थ


08054016a अस्त्य् आयुधम्ं पाण्डवेयावशिष्टम्

08054016b न यद् वहेच् छकटं षड्गवीयम्

08054016c एतद् विद्वन् मुञ्च सहस्रशो ऽपि

08054016d गदासिबाहुद्रविणञ्ं च ते ऽस्ति


08054017 भीम उवाच

08054017a सूताद्येमम्ं पश्य भीमप्रमुक्तैः

08054017b सम्ंभिन्दद्भिः पार्थिवान् आशुवेगैः

08054017c उग्रैर् बाणैर् आहवङ्ं घोररूपम्

08054017d नष्टादित्यम्ं मृत्युलोकेन तुल्यम्


08054018a अद्यैव तद् विदितम्ं पार्थिवानाम्

08054018b भविष्यति आ कुमारञ्ं च सूत

08054018c निमग्नो वा समरे भीमसेन

08054018d एकः कुरून् वा समरे विजेता


08054019a सर्वे सङ्ंख्ये कुरवो निष्पतन्तु

08054019b मां वा लोकाः कीर्तयन्त्व् आकुमारम्

08054019c सर्वान् एकस् तान् अहम्ं पातयिष्ये

08054019d ते वा सर्वे भीमसेनन्ं तुदन्तु


08054020a आशास्तारः कर्म चाप्य् उत्तमं वा

08054020b तन् मे देवाः केवलं साधयन्तु

08054020c आयात्व् इहाद्यार्जुनश्ः शत्रुघाती

08054020d शक्रस् तूर्णं यज्ञ इवोपहूतः


08054021a ईक्षस्वैताम्ं भारतीन्ं दीर्यमाणाम्

08054021b एते कस्माद् विद्रवन्ते नरेन्द्राः

08054021c व्यक्तन्ं धीमान् सव्यसाची नराग्र्यः

08054021d सैन्यं ह्य् एतच् छादयत्य् आशु बाणैः


08054022a पश्य ध्वजांश् च द्रवतो विशोक

08054022b नागान् हयान् पत्तिसङ्ंघांश् च सङ्ंख्ये

08054022c रथान् विशीर्णाञ् शरशक्तिताडितान्

08054022d पश्यस्वैतान् रथिनश् चैव सूत


08054023a आपूर्यते कौरवी चाप्य् अभीक्ष्णम्

08054023b सेना ह्य् असौ सुभृशं हन्यमाना

08054023c धनञ्ंजयस्याशनितुल्यवेगैर्

08054023d ग्रस्ता शरैर् बर्हिसुवर्णवाजैः


08054024a एते द्रवन्ति स्म रथाश्वनागाः

08054024b पदातिसङ्ंघान् अवमर्दयन्तः

08054024c सम्ंमुह्यमानाः कौरवाः सर्व एव

08054024d द्रवन्ति नागा इव दावभीताः

08054024e हाहाकृताश् चैव रणे विशोक

08054024f मुञ्चन्ति नादान् विपुलान् गजेन्द्राः


08054025 विशोक उवाच

08054025a सर्वे कामाः पाण्डव ते समृद्धाः

08054025b कपिध्वजो दृश्यते हस्तिसैन्ये

08054025c नीलाद् धनाद् विद्युतम् उच्चरन्तीम्

08054025d तथापश्यं विस्फुरद् वै धनुस् तत्


08054026a kapir hy asau vIkSyate sarvato vai

08054026b ध्वजाग्रम् आरुह्य धनञ्ंजयस्य

08054026c दिवाकराभो मणिर् एष दिव्यो विभ्राजते चैव किरीटसंस्थः


08054027a पार्श्वे भीमम्ं पाण्डुराभ्रप्रकाशम्

08054027b पश्येमन्ं त्वन्ं देवदत्तं सुघोषम्

08054027c अभीशुहस्तस्य जनार्दनस्य

08054027d vigAhamAnasya camUmM pareSAm


08054028a रविप्रभं वज्रनाभङ्ं क्षुरान्तम्

08054028b पार्श्वे स्थितम्ं पश्य जनार्दनस्य

08054028c चक्रं यशो वर्धयत् केशवस्य

08054028d सदार्चितं यदुभिः पश्य वीर


08054029 भीम उवाच

08054029a ददामि ते ग्रामवरांश् चतुर्दश

08054029b प्रियाख्याने सारथे सुप्रसन्नः

08054029c दसीशतञ्ं चापि रथांश् च विंशतिम्

नोते: दासी ?

08054029d यद् अर्जुनं वेदयसे विशोक


दसी
दिधक्षुर्
vegair

08053 up 08055