09002 up 09004

manual

09003

note: gaGguli


09003001 सञ्ंजय उवाच

09003001a शृणु राजन्न् अवहितो यथा वृत्तो महान् क्षयः

09003001c कुरूणाम्ं पाण्डवानाञ्ं च समासाद्य परस्परम्


09003002a निहते सूतपुत्रे तु पाण्डवेन महात्मना

09003002c विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्

note: translation makes no sense from here on


09003003a vimukhe tava putre tu zokopahatacetasi

09003003c भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्


09003004a ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत

09003004c बलानाम्ं मथ्यमानानां श्रुत्वा निनदम् उत्तमम्

नोते: गङ्गुलि

note: PAPER 09004


09003005a अभिज्ञानन्ं नरेन्द्राणां विकृतम्ं प्रेक्ष्य संयुगे

09003005c पतितान् रथनीडांश् च रथांश् चापि महात्मनाम्


09003006a रणे विनिहतान् नागान् दृष्ट्वा पत्तींश् च मारिष

09003006c आयोधनञ्ं चातिघोरं रुद्रस्याक्रीडसन्ंनिभम्


09003007a अप्रख्यातिङ्ं गतानान्ं तु राज्ञां शतसहस्रशः

09003007c कृपाविष्टः कृपो राजन् वयःशीलसमन्वितः


09003008a अब्रवीत् तत्र तेजस्वी सो ऽभिसृत्य जनाधिपम्

09003008c दुर्योधनम्ं मन्युवशाद् वचनं वचनक्षमः

note: nIla says that manyu here means because of duryodhana's dainya "miserable state, depression", not because of kRpa's anger.


09003009a दुर्योधन निबोधेदं यत् त्वा वक्ष्यामि कौरव

note: this line is paper 9-4-7

09003009c श्रुत्वा कुरु महाराज यदि ते रोचते ऽनघ


09003010a न युद्धधर्माच् छ्रेयान् वै पन्था राजेन्द्र विद्यते

09003010c यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ


09003011a पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस् तथा

09003011c सम्ंबन्धिबान्धवाश् चैव योध्या वै क्षत्रजीविना


09003012a वधे चैव परो धर्मस् तथाधर्मः पलायने

09003012c ते स्म घोरां समापन्ना जीविकाञ्ं जीवितार्थिनः


09003013a तत्र त्वाम्ं प्रतिवक्ष्यामि किञ्ं चिद् एव हितं वचः

09003013c हते भीष्मे च द्रोणे च कर्णे चैव महारथे


09003014a जयद्रथे च निहते तव भ्रातृषु चानघ

09003014c लक्ष्मणे तव पुत्रे च किं शेषम्ं पर्युपास्महे


09003015a येषु भारं समासज्य राज्ये मतिम् अकुर्महि

09003015c ते सन्ंत्यज्य तनूर् याताश्ः शूरा ब्रह्मविदाङ्ं गतिम्


09003016a वयन्ं त्व् इह विनाभूता गुणवद्भिर् महारथैः

09003016c कृपणं वर्तयिष्याम पातयित्वा नृपान् बहून्

note: vartayiSyAma bad grammar for avartayiSyAma "we would be"


09003017a सर्वैर् अपि च जीवद्भिर् बीभत्सुर् अपराजितः

09003017c कृष्णनेत्रो महाबाहुर् देवैर् अपि दुरासदः


09003018a इन्द्रकार्मुकवज्राभम् इन्द्रकेतुम् इवोच्छ्रितम्

09003018c वानरङ्ं केतुम् आसाद्य सञ्ंचचाल महाचमूः


09003019a सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च

09003019c गाण्डीवस्य च निर्घोषात् संहृष्यन्ति मनांसि नः


09003020a चरन्तीव महाविद्युन् मुष्णन्ती नयनप्रभाम्

09003020c अलातम् इव चाविद्धङ्ं गाण्डीवं समदृश्यत


09003021a जाम्बूनदविचित्रञ्ं च धूयमानम्ं महद् धनुः

09003021c दृश्यते दिक्षु सर्वासु विद्युद् अभ्रघनेष्व् इव


09003022a उह्यमानश् च कृष्णेन वायुनेव बलाहकः

09003022c तावकन्ं तद् बलं राजन्न् अर्जुनो ऽस्त्रविदां वरः

09003022e गहनं शिशिरे कक्षन्ं ददाहाग्निर् इवोत्थितः


09003023a गाहमानम् अनीकानि महेन्द्रसदृशप्रभम्

09003023c धनञ्ंजयम् अपश्याम चतुर्दन्तम् इव द्विपम्


09003024a विक्षोभयन्तं सेनान्ं ते त्रासयन्तञ्ं च पार्थिवान्

09003024c धनञ्ंजयम् अपश्याम नलिनीम् इव कुञ्जरम्


09003025a त्रासयन्तन्ं तथा योधान् धनुर् घोषेण पाण्डवम्

09003025c भूय एनम् अपश्याम सिंहम्ं मृगगणा इव


09003026a सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम्

09003026c आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः


09003027a अद्य सप्तदशाहानि वर्तमानस्य भारत

09003027c सङ्ंग्रामस्यातिघोरस्य वध्यताञ्ं चाभितो युधि


09003028a वायुनेव विधूतानि तवानीकानि सर्वशः

09003028c शरदम्भोदजालानि व्यशीर्यन्त समन्ततः


09003029a तान्ं नावम् इव पर्यस्ताम्ं भ्रान्तवाताम्ं महार्णवे

09003029c तव सेनाम्ं महाराज सव्यसाची व्यकम्पयत्


09003030a क्व नु ते सूतपुत्रो ऽभूत् क्व नु द्रोणस्ः सहानुगः

09003030c अहङ्ं क्व च क्व चात्मा ते हार्दिक्यश् च तथा क्व नु

09003030e दुश्ःशासनश् च भ्राता ते भ्रातृभिस्ः सहितः क्व नु


09003031a बाणगोचरसम्ंप्राप्तम्ं प्रेक्ष्य चैव जयद्रथम्

09003031c सम्ंबन्धिनस् ते भ्रातॄंश् च सहायान् मातुलांस् तथा


09003032a सर्वान् विक्रम्य मिषतो लोकांश् चाक्रम्य मूर्धनि

09003032c जयद्रथो हतो राजन् किन्ं नु शेषम् उपास्महे


09003033a को वेह स पुमान् अस्ति यो विजेष्यति पाण्डवम्

09003033c तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः

09003033e गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः


09003034a नष्टचन्द्रा यथा रात्रिस्ः सेनेयं हतनायका

09003034c नागभग्नद्रुमा शुष्का नदीवाकुलताङ्ं गता


09003035a ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः

09003035c चरिष्यति महाबाहुः कक्षे ऽग्निर् इव संज्वलन्


09003036a सात्यकेश् चैव यो वेगो भीमसेनस्य चोभयोः

09003036c दारयेत गिरीन् सर्वाञ् शोषयेत च सागरान्


09003037a उवाच वाक्यं यद् भीमस्ः सभामध्ये विशाम्ं पते

09003037c कृतन्ं तत् सकलन्ं तेन भूयश् चैव करिष्यति


09003038a प्रमुखस्थे तदा कर्णे बलम्ं पाण्डवरक्षितम्

09003038c दुरासदन्ं तथा गुप्तङ्ं गूढङ्ं गाण्डीवधन्वना


09003039a युष्माभिस् तानि चीर्णानि यान्य् असाधूनि साधुषु

09003039c अकारणकृतान्य् एव तेषां वः फलम् आगतम्


09003040a आत्मनो ऽर्थे त्वया लोको यत्नतस्ः सर्व आहृतः

09003040c स ते संशयितस् तात आत्मा च भरतर्षभ


09003041a रक्ष दुर्योधनात्मानम् आत्मा सर्वस्य भाजनम्

09003041c भिन्ने हि भाजने तात दिशो गच्छति तद्गतम्


09003042a हीयमानेन वै सन्ंधिः पर्येष्टव्यः समेन च

09003042c विग्रहो वर्धमानेन नीतिर् एषा बृहस्पतेः


09003043a ते वयम्ं पाण्डुपुत्रेभ्यो हीनास्ः स्वबलशक्तितः

09003043c atra te pANDavaisH सार्धं सन्ंधिम्ं मन्ये क्षमम्ं प्रभो


09003044a न जानीते हि यश्ः श्रेयश्ः श्रेयसश् चावमन्यते

09003044c स क्षिप्रम्ं भ्रश्यते राज्यान् न च श्रेयो ऽनुविन्दति


09003045a प्रणिपत्य हि राजानं राज्यं यदि लभेमहि

09003045c श्रेयस्ः स्यान् न तु मौढ्येन राजन् गन्तुम्ं पराभवम्


09003046a वैचित्रवीर्यवचनात् कृपाशीलो युधिष्ठिरः

09003046c विनियुञ्जीत राज्ये त्वाङ्ं गोविन्दवचनेन च


09003047a यद् ब्रूयाद् धि हृषीकेशो राजानम् अपराजितम्

09003047c अर्जुनम्ं भीमसेनञ्ं च सर्वङ्ं कुर्युर् असंशयम्


09003048a नातिक्रमिष्यते कृष्णो वचनङ्ं कौरवस्य ह

09003048c धृतराष्ट्रस्य मन्ये ऽहन्ं नापि कृष्णस्य पाण्डवः


09003049a एतत् क्षमम् अहम्ं मन्ये तव पार्थैर् अविग्रहम्

09003049c न त्वा ब्रवीमि कार्पण्यान् न प्राणपरिरक्षणात्

09003049e पथ्यं राजन् ब्रवीमि त्वान्ं तत् परासुस्ः स्मरिष्यसि


09003050a इति वृद्धो विलप्यैतत् कृपश्ः शारद्वतो वचः

09003050c दीर्घम् उष्णञ्ं च निश्ःश्वस्य शुशोच च मुमोह च


वर्तयिष्याम

09002 up 09004