09020 up 09022

manual

09021

note: gaGguli


09021001 सञ्ंजय उवाच

09021001a पुत्रस् तु ते महाराज रथस्थो रथिनां वरः

09021001c दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्


09021002a तस्य बाणसहस्रैस् तु प्रच्छन्ना ह्य् अभवन् मही

09021002c परांश् च सिषिचे बाणैर् धाराभिर् इव पर्वतान्


09021003a न च सो ऽस्ति पुमान् कश् चित् पाण्डवानाम्ं महाहवे

09021003c हयो गजो रथो वापि यो ऽस्य बाणैर् अविक्षतः


09021004a यं यं हि समरे योधम्ं प्रपश्यामि विशाम्ं पते

09021004c स स बाणैश् चितो ऽभूद् वै पुत्रेण तव भारत


09021005a यथा सैन्येन रजसा समुद्धूतेन वाहिनी

09021005c प्रत्यदृश्यत सञ्ंछन्ना तथा बाणैर् महात्मनः


09021006a बाणभूताम् अपश्याम पृथिवीम्ं पृथिवीपते

09021006c दुर्योधनेन प्रकृताङ्ं क्षिप्रहस्तेन धन्विना


09021007a तेषु योधसहस्रेषु तावकेषु परेषु च

09021007c एको दुर्योधनो ह्य् आसीत् पुमान् इति मतिर् मम


09021008a तत्राद्भुतम् अपश्याम तव पुत्रस्य विक्रमम्

09021008c यद् एकं सहिताः पार्था नात्यवर्तन्त भारत


09021009a युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ

09021009c भीमसेनञ्ं च सप्तत्या सहदेवञ्ं च सप्तभिः


09021010a नकुलञ्ं च चतुष्ःषष्ट्या धृष्टद्युम्नञ्ं च पञ्चभिः

09021010c सप्तभिर् द्रौपदेयांश् च त्रिभिर् विव्याध सात्यकिम्

09021010e धनुश् चिच्छेद भल्लेन सहदेवस्य मारिष


09021011a तद् अपास्य धनुश् छिन्नम्ं माद्रीपुत्रः प्रतापवान्

09021011c अभ्यधावत राजानम्ं प्रगृह्यान्यन् महद् धनुः

09021011e ततो दुर्योधनं सङ्ंख्ये विव्याध दशभिश्ः शरैः


09021012a नकुलश् च ततो वीरो राजानन्ं नवभिश्ः शरैः

09021012c घोररूपैर् महेष्वासो विव्याध च ननाद च


09021013a सात्यकिश् चापि राजानं शरेणानतपर्वणा

09021013c द्रौपदेयास् त्रिसप्तत्या धर्मराजश् च सप्तभिः

09021013e अशीत्या भीमसेनश् च शरै राजानम् आर्दयत्


09021014a समन्तात् कीर्यमाणस् तु बाणसङ्ंघैर् महात्मभिः

09021014c न चचाल महाराज सर्वसैन्यस्य पश्यतः


09021015a लाघवं सौष्ठवञ्ं चापि वीर्यञ्ं चैव महात्मनः

09021015c अति सर्वाणि भूतानि ददृशुस्ः सर्वमानवाः


09021016a धार्तराष्ट्रास् तु राजेन्द्र यात्वा तु स्वल्पम् अन्तरम्

09021016c अपश्यमाना राजानम्ं पर्यवर्तन्त दंशिताः

नोते: अपश्यमानास् ??


09021017a तेषाम् आपतताङ्ं घोरस् तुमुलस्ः समजायत

09021017c क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि


09021018a समासाद्य रणे ते तु राजानम् अपराजितम्

09021018c प्रत्युद्ययुर् महेष्वासाः पाण्डवान् आततायिनः


09021019a भीमसेनं रणे क्रुद्धन्ं द्रोणपुत्रो न्यवारयत्

09021019c tato bANair mahArAja pramuktaisH sarvatodizam

09021019e नाज्ञायन्त रणे वीरा न दिशः प्रदिशस् तथा


09021020a ताव् उभौ क्रूरकर्माणाव् उभौ भारत दुस्ःसहौ

09021020c घोररूपम् अयुध्येताङ्ं कृतप्रतिकृतैषिणौ

09021020e त्रासयन्तौ जगत् सर्वञ्ं ज्याक्षेपविहतत्वचौ


09021021a शकुनिस् तु रणे वीरो युधिष्ठिरम् अपीडयत्

09021021c तस्याश्वांश् चतुरो हत्वा सुबलस्य सुतो विभुः

09021021e नादञ्ं चकार बलवान् सर्वसैन्यानि कम्पयन्


09021022a एतस्मिन्न् अन्तरे वीरं राजानम् अपराजितम्

09021022c अपोवाह रथेनाजौ सहदेवः प्रतापवान्


09021023a अथान्यं रथम् आस्थाय धर्मराजो युधिष्ठिरः

09021023c शकुनिन्ं नवभिर् विद्ध्वा पुनर् विव्याध पञ्चभिः

09021023e ननाद च महानादम्ं प्रवरस्ः सर्वधन्विनाम्


09021024a तद् युद्धम् अभवच् चित्रङ्ं घोररूपञ्ं च मारिष

09021024c ईक्षितृप्रीतिजननं सिद्धचारणसेवितम्


09021025a उलूकस् तु महेष्वासन्ं नकुलं युद्धदुर्मदम्

09021025c abhyadravad ameyAtmA zaravarSaisH samantataH


09021026a तथैव नकुलश्ः शूरस्ः सौबलस्य सुतं रणे

09021026c शरवर्षेण महता समन्तात् पर्यवारयत्


09021027a तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ

09021027c योधयन्ताव् अपश्येताम्ं परस्परकृतागसौ


09021028a तथैव कृतवर्मा तु शैनेयं शत्रुतापनम्

09021028c योधयञ् शुशुभे राजन् बलं शक्र इवाहवे


09021029a दुर्योधनो धनुश् छित्त्वा धृष्टद्युम्नस्य संयुगे

09021029c अथैनञ्ं छिन्नधन्वानं विव्याध निशितैश्ः शरैः


09021030a धृष्टद्युम्नो ऽपि समरे प्रगृह्य परमायुधम्

09021030c राजानं योधयामास पश्यतां सर्वधन्विनाम्


09021031a तयोर् युद्धम्ं महच् चासीत् सङ्ंग्रामे भरतर्षभ

09021031c प्रभिन्नयोर् यथा सक्तम्ं मत्तयोर् वरहस्तिनोः


09021032a गौतमस् तु रणे क्रुद्धो द्रौपदेयान् महाबलान्

09021032c vivyAdha bahubhizH zUrazH zaraisH sanMnataparvabhiH


09021033a तस्य तैर् अभवद् युद्धम् इन्द्रियैर् इव देहिनः

09021033c घोररूपम् असंवार्यन्ं निर्मर्यादम् अतीव च


09021034a ते च तम्ं पीडयामासुर् इन्द्रियाणीव बालिशम्

09021034c स च तान् प्रतिसंरब्धः प्रत्ययोधयद् आहवे


09021035a एवञ्ं चित्रम् अभूद् युद्धन्ं tasya taisH saha bhArata

09021035c उत्थायोत्थाय हि यथा देहिनाम् इन्द्रियैर् विभो


09021036a narAz caiva naraisH सार्धन्ं दन्तिनो दन्तिभिस् तथा

09021036c hayA hayaisH समासक्ता रथिनो रथिभिस् तथा

09021036e सङ्ंकुलञ्ं चाभवद् भूयो घोररूपं विशाम्ं पते


09021037a इदञ्ं चित्रम् इदङ्ं घोरम् इदं रौद्रम् इति प्रभो

09021037c युद्धान्य् आसन् महाराज घोराणि च बहूनि च


09021038a ते समासाद्य समरे परस्परम् अरिन्ंदमाः

09021038c विव्यधुश् चैव जघ्नुश् च समासाद्य महाहवे


09021039a तेषां शस्त्रसमुद्भूतं रजस् तीव्रम् अदृश्यत

09021039c प्रवातेनोद्धतं राजन् धावद्भिश् चाश्वसादिभिः


09021040a रथनेमिसमुद्भूतन्ं निश्ःश्वासैश् चापि दन्तिनाम्

09021040c रजस्ः सन्ंध्याभ्रकपिलन्ं दिवाकरपथं ययौ


09021041a रजसा तेन सम्ंपृक्ते भास्करे निष्प्रभीकृते

09021041c सञ्ंछादिताभवद् भूमिस् ते च शूरा महारथाः


09021042a मुहूर्ताद् इव संवृत्तन्ं नीरजस्कं समन्ततः

09021042c वीरशोणितसिक्तायाम्ं भूमौ भरतसत्तम

09021042e उपाशाम्यत् ततस् तीव्रन्ं तद् रजो घोरदर्शनम्


09021043a ततो ऽपश्यम्ं महाराज द्वन्ंद्वयुद्धानि भारत

09021043c यथाप्राग्र्यं यथाज्येष्ठम्ं मध्याह्ने वै सुदारुणे

09021043e वर्मणान्ं तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः


09021044a शब्दस्ः सुतुमुलस्ः सङ्ंख्ये शराणाम्ं पतताम् अभूत्

09021044c महावेणुवनस्येव दह्यमानस्य सर्वतः


09020 up 09022