11015 up 11022

manual

11016

note: gaGguli

नोते: स्त्री-विलाप-पर्व


11016001 वैशम्ंपायन उवाच

11016001a एवम् उक्त्वा तु गान्धारी कुरूणाम् आविकर्तनम्

11016001c अपश्यत् तत्र तिष्ठन्ती सर्वन्ं दिव्येन चक्षुषा


11016002a पतिव्रता महाभागा समानव्रतचारिणी

11016002c उग्रेण तपसा युक्ता सततं सत्यवादिनी


11016003a वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः

11016003c दिव्यज्ञानबलोपेता विविधम्ं पर्यदेवयत्


11016004a ददर्श सा बुद्धिमती दूराद् अपि यथान्तिके

11016004c रणाजिरन्ं नृवीराणाम् अद्भुतं लोमहर्षणम्


11016005a अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम्

11016005c शरीरैर् बहुसाहस्रैर् विनिकीर्णं समन्ततः


11016006a गजाश्वरथयोधानाम् आवृतं रुधिराविलैः

11016006c शरीरैर् अशिरस्कैश् च विदेहैश् च शिरोगणैः


11016007a गजाश्वनरवीराणान्ं निस्ःसत्त्वैर् अभिसंवृतम्

11016007c सृगालबककाकोलकङ्ककाकनिषेवितम्


11016008a रक्षसाम्ं पुरुषादानाम्ं मोदनङ्ं कुरराकुलम्

11016008c अशिवाभिश्ः शिवाभिश् च नादितङ्ं गृध्रसेवितम्


11016009a ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः

11016009c पाण्डुपुत्राश् च ते सर्वे युधिष्ठिरपुरोगमाः


11016010a वासुदेवम्ं पुरस्कृत्य हतबन्धुञ्ं च पार्थिवम्

11016010c कुरुस्त्रियस्ः समासाद्य जग्मुर् आयोधनम्ं प्रति


11016011a समासाद्य कुरुक्षेत्रन्ं तास्ः स्त्रियो निहतेश्वराः

11016011c अपश्यन्त हतांस् तत्र पुत्रान् भ्रातॄन् पितॄन् पतीन्


11016012a क्रव्यादैर् भक्ष्यमाणान् वै गोमायुबकवायसैः

11016012c भूतैः पिशाचइ रक्षोभिर् विविधैश् च निशाचरैः


11016013a रुद्राक्रीडनिभन्ं दृष्ट्वा तदा विशसनं स्त्रियः

11016013c महार्हेभ्यो ऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे


11016014a अदृष्टपूर्वम्ं पश्यन्त्यो दुःखार्ता भरतस्त्रियः

11016014c शरीरेष्व् अस्खलन्न् अन्या न्यपतंश् चापरा भुवि


11016015a श्रान्तानाञ्ं चाप्य् अनाथानान्ं नासीत् का चन चेतना

11016015c पाञ्चालकुरुयोषाणाङ्ं कृपणन्ं तद् अभून् महत्


11016016a दुःखोपहतचित्ताभिः समन्ताद् अनुनादितम्

11016016c दृष्ट्वायोधनम् अत्युग्रन्ं धर्मज्ञा सुबलात्मजा


11016017a ततस्ः सा पुण्डरीकाक्षम् आमन्त्र्य पुरुषोत्तमम्

11016017c कुरूणां वैशसन्ं दृष्ट्वा दुःखाद् वचनम् अब्रवीत्


11016018a पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः

11016018c प्रकीर्णकेशाः क्रोशन्तीः कुररीर् इव माधव


11016019a अमूस् त्व् अभिसमागम्य स्मरन्त्यो भरतर्षभान्

11016019c पृथग् एवाभ्यधावन्त पुत्रान् भ्रातॄन् पितॄन् पतीन्


11016020a वीरसूभिर् महाबाहो हतपुत्राभिर् आवृतम्

11016020c क्व चिच् च वीरपत्नीभिर् हतवीराभिर् आकुलम्


11016021a शोभितम्ं पुरुषव्याघ्रैर् भीष्मकर्णाभिमन्युभिः

11016021c द्रोणद्रुपदशल्यैश् च ज्वलद्भिर् इव पावकैः


11016022a काञ्चनैः कवचैर् निष्कैर् मणिभिश् च महात्मनाम्

11016022c aGgadair hastakeyUraisH sragbhiz ca samalaGMkRtam


11016023a वीरबाहुविसृष्टाभिश्ः शक्तिभिः परिघैर् अपि

11016023c खड्गैश् च विमलैस् तीक्ष्णइस्ः सशरैश् च शरासनैः


11016024a क्रव्यादसङ्ंघैर् मुदितैस् तिष्ठद्भिस्ः सहितैः क्व चित्

11016024c क्व चिद् आक्रीडमानैश् च शयानैर् अपरैः क्व चित्


11016025a एतद् एवंविधं वीर सम्ंपश्यायोधनं विभो

11016025c पश्यमाना च दह्यामि शोकेनाहञ्ं जनार्दन


11016026a पाञ्चालानाङ्ं कुरूणाञ्ं च विनाशम्ं मधुसूदन

11016026c पञ्चानाम् इव भूतानान्ं नाहं वधम् अचिन्तयम्


11016027a तान् सुपर्णाश् च गृध्राश् च निष्कर्षन्त्य् असृगुक्षितान्

11016027c निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः


11016028a जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः

11016028c अभिमन्योर् विनाशञ्ं च कश् चिन्तयितुम् अर्हति

( ... )


11015 up 11022