12005 up 12047

manual

12006

note: GANGULI


12006001 वैशम्ंपायन उवाच

12006001a एतावद् उक्त्वा देवर्षिर् विरराम स नारदः

12006001c युधिष्ठिरस् तु राजर्षिर् दध्यौ शोकपरिप्लुतः


12006002a तन्ं दीनमनसं वीरम् अधोवदनम् आतुरम्

12006002c निश्ःश्वसन्तं यथा नागम्ं पर्यश्रुनयनन्ं तथा


12006003a कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना

12006003c अब्रवीन् मधुराभाषा काले वचनम् अर्थवत्


12006004a युधिष्ठिर महाबाहो नैनं शोचितुम् अर्हसि

12006004c जहि शोकम्ं महाप्राज्ञ शृणु चेदं वचो मम


12006005a यतितस्ः स मया पूर्वम्ं भ्रात्र्यञ्ं ज्ञापयितुन्ं तव

12006005c भास्करेण च देवेन पित्रा धर्मभृतां वर


12006006a यद् वाच्यं हितकामेन सुहृदा भूतिम् इच्छता

12006006c तथा दिवाकरेणोक्तस्ः स्वप्नान्ते मम चाग्रतः


12006007a न चैनम् अशकद् भानुर् अहं वा स्नेहकारणैः

12006007c पुरा प्रत्यनुनेतुं वा नेतुं वाप्य् एकतान्ं त्वया


12006008a ततः कालपरीतः स वैरस्योद्धुक्षणे रतः

12006008c प्रतीपकारी युष्माकम् इति चोपेक्षितो मया


12006009a इत्य् उक्तो धर्मराजस् तु मात्रा बाष्पाकुलेक्षणः

12006009c उवाच वाक्यन्ं धर्मात्मा शोकव्याकुलचेतनः


12006010a भवत्या गूढमन्त्रत्वात् पीडितो ऽस्मीत्य् उवाच ताम्

12006010c शशाप च महातेजास्ः सर्वलोकेषु च स्त्रियः

12006010e न गुह्यन्ं धारयिष्यन्तीत्य् अतिदुःखसमन्वितः


12006011a स राजा पुत्रपौत्राणां सम्ंबन्धिसुहृदान्ं तथा

12006011c स्मरन्न् उद्विग्नहृदयो बभूवास्वस्थचेतनः


12006012a ततश्ः शोकपरीतात्मा सधूम इव पावकः

12006012c निर्वेदम् अकरोद् धीमान् राजा सन्ंतापपीडितः


ज्ञापयितुम्
मधुराभाषा
प्रतीपकारी
उद्धुक्षणे
उपेक्षितस्

12005 up 12047