katha0106 up katha1208

manual

katha1008

note: translation

(skipped 66 lines)


1008034a प्रज्ञया साध्यते ऽसाध्यन्ं तथा च श्रूयताङ्ं कथा

1008034c काचिद् ग्रामान्तरन्ं नारी गन्तुम्ं प्रावर्ततैकका


1008035a पथि सा च जिघृक्षन्तम् अकस्माद् एत्य वानरम्

1008035c वञ्चयन्ती मुहुर् वृक्षं संश्रिता पर्यवर्तत


1008036a स तन्ं तस्यास् तरुम्ं मूढो भुजाभ्याङ्ं कपिर् आवृणोत्

1008036c साप्य् अस्य बाहू हस्ताभ्यान्ं तत्रैवापीडयत् तरौ


1008037a तावच् च तस्मिन् निस्ःस्पन्दे जातक्रोधे च वानरे

1008037c पथा तेनागतङ्ं कञ्ंचिद् आभीरं स्त्री जगाद सा


1008038a महाभाग गृहाणेमङ्ं क्षणम्ं बाह्वोः प्लवंगमम्

1008038c यावद् वस्त्रञ्ं च वेणीञ्ं च विस्रस्तां संवृणोम्य् अहम्


1008039a एवङ्ं करोमि भजसे यदि माम् इति तेन सा

1008039c उक्तानुमेने तावत् तत् सो ऽथ तङ्ं कपिम् अग्रहीत्


1008040a ततो ऽस्य क्षुरिकाङ्ं कृष्ट्वा सा स्त्री हत्वा च तङ्ं कपिम्

1008040c एकान्तम् एहीत्य् उक्त्वा तम् आभीरन्ं दूरम् आनयत्


1008041a मिलितेष्व् अथ सार्थेषु तं विहायैव taisH saha

1008041c सा जगामेप्सितग्रामम्ं प्रज्ञारक्षितविप्लवा


1008042a इत्थम्ं प्रज्ञैव नामेह प्रधानं लोकवर्तनम्

1008042c जीवत्य् अर्थदरिद्रो ऽपि धीदरिद्रो न जीवति


1008043a इदानीं शृणु देवैतां विचित्राम् अद्भुताङ्ं कथाम्

1008043c घटकर्परनामानौ चौराव् आस्ताम्ं पुरे क्व चित्


1008044a तयोस्ः स कर्परो जातु बहिर् न्यस्य घटन्ं निशि

1008044c सन्ंधिन्ं दत्त्वा नृपसुतावासवेश्म प्रविष्टवान्


1008045a तत्र कोठस्थितन्ं तं सा विनिद्रा राजकन्यका

1008045c दृष्ट्वैव सद्यस्ः सञ्ंजातकामा स्वैरम् उपाह्वयत्


1008046a रन्त्वा च तेन साकं सा दत्त्वा चार्थन्ं तम् अब्रवीत्

1008046c दास्याम्य् अन्यत्प्रभूतन्ं ते पुनर् एष्यसि चेद् इति


1008047a ततो निर्गत्य वृत्तान्तम् आख्यायार्थं समर्प्य च

1008047c व्यसृजत् प्राप्य राजार्थङ्ं घटङ्ं गेहं स कर्परः


1008048a स्वयन्ं तदैवन्ं तु पुनर् विवेशान्तःपुरं स तत्

1008048c आकृष्टः कामलोभाभ्याम् अपायं को हि पश्यति


1008049a तत्रैष सुरतश्रान्तः पानम् अत्तस् तया सह

1008049c राजपुत्र्या समं सुप्तो न बुबोध गतान्ं निशाम्

( ... )


आभीरम्
आवृणोद्
anumene
अपीडयद्
अत्तस्
कृष्ट्वा
क्षुरिकाम्
कोठ
निःस्पन्दे
प्रविष्टवान्
रन्त्वा
संवृणोमि
सुरतश्रान्तस्
तत्रा
वञ्चयन्ती
वर्तनम्
विप्लवा
विस्रस्ताम्

katha0106 up katha1208