katha1008 up katha1208

manual

katha1202

(skipped 247 lines)


1202124a भगवन् पूर्वभार्यैषा कथम्ं मे कथ्यताम् इति

1202124c ततो जगाद स मुनिश्ः श्रूयतां यदि कौतुकम्


1202125a बभूव धर्मसेनाख्यस् ताम्रलिप्त्याम्ं पुरा वणिक्

1202125c विद्युल्लेखेति नाम्ना च भार्या तस्याभवच् छुभा


1202126a स दैवान् मुषितश् चौरैश्ः शस्त्रैश् चाभ्याहतो वणिक्

1202126c मुमूर्षुर् निरगाद् वह्निम्ं प्रवेष्टुम्ं भार्यया सह


1202127a अपश्यताम् अकस्माच् च ताव् उभाव् अपि दम्ंपती

1202127c आकाशेनागतं हंसमिथुनं रुचिराकृति


1202128a ततस् तद्गतचित्तौ तौ प्रविश्य दहनम्ं मृतौ

1202128c राजहंसौ समुत्पन्नौ पुनर् भार्यापती उभौ

(skipped 56 lines)


1202157a इत्थन्ं ते पूर्वभार्यासाव् इत्य् उक्तो विजितासुना

1202157c मुनिना पुष्कराक्षस्ः स राजा तम्ं पुनर् अब्रवीत्


1202158a कथम् अग्निप्रवेशस्य तस्याघौघविघातिनः

1202158c पक्षियोनाव् अभूज् जन्म भगवन् फलम् आवयोः


1202159a इत्य् उक्तवन्तं राजानन्ं तं स प्रत्यब्रवीन् मुनिः

1202159c यद्भावितात्मा म्रियते जन्तुस् तद् रूपम् अश्नुते


ताम्रलिप्त्याम्
विजितासुना

katha1008 up katha1208