katha1201 up katha1705

manual

katha1203


1203001a एवम्ं मृगाङ्कदत्तो ऽत्र कर्मसेननृपात्मजाम्

1203001c तां शशाङ्कवतीम्ं प्राप्तुकामो वेतालवर्णिताम्


1203002a गन्तुम् उज्जयिनीङ्ं गुप्तं स्वनगर्या विनिर्गमम्

1203002c महाव्रतिकवेषेण सो ऽमन्त्रयत मन्त्रिभिः


1203003a आदिदेश च खट्वाङ्गकपालादिसमाहृतौ

1203003c स राजपुत्रस्ः सचिवं स्वैरम्ं भीमपराक्रमम्


1203004a तेन तच् चाहृतं स्वस्मिन् गृहे चाराद् अबुध्यत

1203004c मृगाङ्कदत्तस्य पितुर् मन्त्री मुख्यो ऽत्र भूपतेः


1203005a तत्कालञ्ं चात्र सो ऽकस्मात् सञ्ंचरन् हर्म्यपृष्ठतः

1203005c मृगाङ्कदत्तस् ताम्बूलनिष्ठीवनरसञ्ं जहौ


1203006a स च तस्यापतन् मूर्ध्नि दैवात् तत्पितृमन्त्रिणः

1203006c अदृष्टस्य किलाधस्तात् तेन मार्गेण गच्छतः


1203007a बुद्ध्वा मृगाङ्कदत्तेन मुक्तन्ं निष्ठीवनं स तत्

1203007c मन्त्री परिभवक्रोधङ्ं कृतस्नानो हृदि न्यधात्


1203008a अथात्रामरदत्तस्य राज्ञो दैवाद् विषूचिका

1203008c मृगाङ्कदत्तजनकस्यान्येद्युर् उदपद्यत


1203009a ततस्ः सो ऽवसरं लब्ध्वा मन्त्री तं विजने नृपम्

1203009c सहसोद्भूतरोगार्तम् अवदद् याचिताभयः


1203010a अभिचारः प्रभो भीमपराक्रमगृहे तव

1203010c मृगाङ्कदत्तेनारब्धः कर्तुं तेनासि पीडितः


1203011a मया चारमुखाज् ज्ञातम्ं प्रत्यक्षन्ं तच् च दृश्यते

1203011c तन् निराकुरु देशात् तन्ं देहाद् व्याधिम् इवात्मजम्


1203012a तच् छ्रुत्वा स समुद्भ्रान्तः प्राहिणोत् तदवेक्षणे

1203012c निजं सेनापतिम्ं भीमपराक्रमगृहन्ं नृपः

( ... )


katha1201 up katha1705