katha1204 up katha1602

manual

katha1601


1502148q महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः

1502148s सुरतमञ्जरी नाम षोडशो लम्बकः

(skipped 4 lines)


1600001i प्रथमस् तरङ्गः


1601001a पातु वस् ताण्डवोड्डीनगण्डसिन्दूरमण्डनः

1601001c वान्ताभिपीतप्रत्यूहप्रताप इव विघ्नजित्


1601002a एवन्ं तस्मिन्न् ऋषभके पर्वते तस्य तिष्ठतः

1601002c नरवाहनदत्तस्य सभार्यस्य समन्त्रिणः


1601003a प्राप्य विद्याधराधीशचक्रवर्तिश्रियम्ं पराम्

1601003c भुञ्जानस्याययौ पुष्णन् सुखानि मधुर् एकदा


1601004a प्रससाद चिराच् चारु चन्द्रिका मृगलक्ष्मणः

1601004c नवीनशाद्वलाश्लिष्टा सस्वेदाभूद् वसुन्ंधरा


1601005a आसन्न् आलिङ्ग्यमानाश् च मुहुर् मलयमारुतैः

1601005c कम्पाकुलाः कण्टकिताः सरसा वानराजयः


1601006a पुष्पचापप्रतीहारश् चूतयष्टिं विलोकयन्

1601006c क्वणन् मानवतीमानन्ं निषिषेधेव कोकिलः


1601007a निष्पेतुः पुष्पवल्लीभ्यः सशब्दा भृङ्गराजयः

1601007c मारवीरधनुर्मुक्ता इव नाराचपङ्क्तयः

(skipped 80 lines)


1601048a इत्य् एवङ्ं गोमुखेनोक्ते तद् एव किल भावयन्

1601048c नरवाहनदत्तो ऽभूत् सो ऽकस्माद् विमना इव


1601049a महात्मनां विना हेतोर् दुस्ःस्थितस्ः सुस्थितो ऽपि वा

1601049c सूचयन्त्य् अन्तरात्मा हि पुरो भावि शुभाशुभम्


1601050a ततो दिने ह्य् अवसिते सम्राट् सन्ंध्याम् उपास्य सः

1601050c वासवेश्मनि विश्रान्तः प्रविश्य शयनीयके


1601051a स्वप्ने निशवसाने स्वम्ं पितरङ्ं कृष्णया स्त्रिया

1601051c आकृष्य दक्षिणाम् आशान्ं नीयमानम् अवैक्षत


1601052a तद् दृष्ट्वैव प्रबुद्धस्ः संस् तातस्यानिष्टशङ्कया

1601052c ध्याताम् उपस्थितां विद्याम्ं प्रज्ञप्तिन्ं नाम पृष्टवान्


1601053a ब्रूहि तातस्य वृत्तान्तो वत्सराजस्य को मम

1601053c तन्निमित्तं हि दुस्ःस्वप्नदर्शनाद् अस्मि शङ्कितः


1601054a इत्य् उक्ता तेन विद्या सा रूपिणी तम् अभाषत

1601054c शृणु यद् वत्सराजस्य वृत्तन्ं देव पितुस् तव


1601055a स कौशाम्बीस्थितो ऽकस्माद् उज्जयिन्यास्ः समागतात्

1601055c दूताच् चण्डमहासेनं विपन्नम् अशृणोन् नृपम्


1601056a tasyAGgAravatInM devIGM kRtAnugamanAnM tathA

1601056c तस्माद् एव स शुश्राव मोहाद् भूमौ पपात च


1601057a लब्धसञ्ंज्ञश् चिरञ्ं चैतौ समं वासवदत्तया

1601057c देव्या शुशोच श्वशुरौ स्वर्गतौ सपरिच्छदः


1601058a भङ्गुरे ऽस्मिन् भवे कस्य स्थिरता स च भूपतिः

1601058c अशोच्यो यस्य जामाता भवान् गोपालकस्ः सुतः


1601059a नरवाहनदत्तश् च दौहित्र इति मन्त्रिभिः

1601059c प्रबोध्योत्थापितस्ः सो ऽथ ददौ श्वशुरयोर् जलम्


1601060a ततश्ः श्वशुर्यं शोकार्तं स्नेहात् पार्श्वस्थितन्ं तदा

1601060c गोपालकं स वत्सेशो वाष्पकण्ठो ऽभ्यभाषत


1601061a उत्तिष्ठोज्जयिनीङ्ं गच्छ राज्यम्ं पालय पैतृकम्

1601061c प्रतीक्षन्ते प्रजा हि त्वाम् इति दूतमुखाच् छ्रुतम्


1601062a तच् छ्रुत्वा स रुदन् वत्सराजङ्ं गोपालको ऽब्रवीत्

1601062c न देव गन्तुं शक्नोमि त्यक्त्वा त्वाम्ं भगिनीन्ं तथा


1601063a न चोत्सहे तात शून्यां स्वपुरीन्ं द्रष्टुम् अप्य् अहम्

1601063c तत् पालको ऽनुजो मे ऽत्र राजास्तु मदनुज्ञया


1601064a एवं वदन्यदा न्च्छद् राज्यङ्ं गोपालकस् तदा

1601064c सेनापतिं रुमण्वन्तं विसृज्योज्जयिनीम्ं पुरीम्


1601065a वत्सेश्वरः कनिष्ठं तं श्वशुर्यं पालकाभिधम्

1601065c दत्ताभ्यनुज्ञञ्ं ज्येष्ठेन तस्यां राज्ये ऽभ्यषेचयत्


1601066a आलोक्य चास्थिरं सर्वं विरक्तो विषयेषु सः

1601066c यौगन्धरायणादिभ्यस्ः सचिवेभ्यो ऽब्रवीद् इदम्


1601067a असारे ऽस्मिन् भवे तावद् भावाः पर्यन्तनीरसाः

1601067c कृतञ्ं च राज्यम् अस्माभिर् भुक्ता भोगा जिता द्विषः

( ... )


स्थिरता
वान
वदन्यदा

katha1204 up katha1602