01140 up 01142

manual

01141

note: gaGguli

note: this starts midway the ganguli page, below p.320


01141001 वैशम्ंपायन उवाच

01141001a भीमसेनस् तु तन्ं दृष्ट्वा राक्षसम्ं प्रहसन्न् इव

01141001c भगिनीम्ं प्रति सङ्ंक्रुद्धम् इदं वचनम् अब्रवीत्


01141002a किन्ं ते हिडिम्ब एतैर् वा सुखसुप्तैः प्रबोधितैः

01141002c माम् आसादय दुर्बुद्धे तरसा त्वन्ं नराशन


01141003a मय्य् एव प्रहरैहि त्वन्ं न स्त्रियं हन्तुम् अर्हसि

01141003c विशेषतो ऽनपकृते परेणापकृते सति


01141004a न हीयं स्ववशा बाला कामयत्य् अद्य माम् इह

01141004c चोदितैषा ह्य् अनङ्गेन शरीरान्तरचारिणा

01141004e भगिनी तव दुर्बुद्धे राक्षसानां यशोहर


01141005a त्वन्नियोगेन चैवेयं रूपम्ं मम समीक्ष्य च

01141005c कामयत्य् अद्य माम्ं भीरुर् नैषा दूषयते कुलम्


01141006a अनङ्गेन कृते दोषे नेमान्ं त्वम् इह राक्षस

01141006c मयि तिष्ठति दुष्टात्मन् न स्त्रियं हन्तुम् अर्हसि


01141007a समागच्छ मया सार्धम् एकेनैको नराशन

01141007c अहम् एव नयिष्यामि त्वाम् अद्य यमसादनम्


01141008a अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम्

01141008c कुञ्जरस्येव पादेन विनिष्पिष्टम्ं बलीयसः


01141009a अद्य गात्राणि क्रव्यादाश्ः श्येना गोमायवश् च ते

01141009c कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे


01141010a क्षणेनाद्य करिष्ये ऽहम् इदं वनम् अकण्टकम्

note: akaNTakam for arakSasam ?

01141010c पुरस्ताद् दूषितन्ं नित्यन्ं त्वया भक्षयता नरान्


01141011a अद्य त्वाम्ं भगिनी पाप कृष्यमाणम्ं मया भुवि

01141011c द्रक्ष्यत्य् अद्रिप्रतीकाशं सिंहेनेव महाद्विपम्


01141012a निराबाधास् त्वयि हते मया राक्षसपांसन

01141012c वनम् एतच् चरिष्यन्ति पुरुषा वनचारिणः


01141013 हिडिम्ब उवाच

01141013a गर्जितेन वृथा किन्ं ते कत्थितेन च मानुष

01141013c कृत्वैतत् कर्मणा सर्वङ्ं कत्थेथा मा चिरङ्ं कृथाः


01141014a बलिनम्ं मन्यसे यच् च आत्मानम् अपराक्रमम्

01141014c ज्ञास्यस्य् अद्य समागम्य मयात्मानम्ं बलाधिकम्


01141015a न तावद् एतान् हिंसिष्ये स्वपन्त्व् एते यथासुखम्

01141015c एष त्वाम् एव दुर्बुद्धे निहन्म्य् अद्याप्रियंवदम्


01141016a पीत्वा तवासृग् गात्रेभ्यस् ततः पश्चाद् इमान् अपि

01141016c हनिष्यामि ततः पश्चाद् इमां विप्रियकारिणीम्


01141017 वैशम्ंपायन उवाच

01141017a एवम् उक्त्वा ततो बाहुम्ं प्रगृह्य पुरुषादकः

01141017c अभ्यधावत सङ्ंक्रुद्धो भीमसेनम् अरिन्ंदमम्


01141018a तस्याभिपततस् तूर्णम्ं भीमो भीमपराक्रमः

01141018c वेगेन प्रहृतम्ं बाहुन्ं निजग्राह हसन्न् इव


01141019a निगृह्य तम्ं बलाद् भीमो विस्फुरन्तञ्ं चकर्ष ह

01141019c तस्माद् देशाद् धनूंष्य् अष्टौ सिंहः क्षुद्रमृगं यथा


01141020a ततस्ः स राक्षसः क्रुद्धः पाण्डवेन बलाद् धृतः

01141020c भीमसेनं समालिङ्ग्य व्यनदद् भैरवं रवम्


01141021a पुनर् भीमो बलाद् एनं विचकर्ष महाबलः

01141021c मा शब्दस्ः सुखसुप्तानाम्ं भ्रातॄणाम्ं मे भवेद् इति


01141022a अन्योन्यन्ं तौ समासाद्य विचकर्षतुर् ओजसा

01141022c राक्षसो भीमसेनश् च विक्रमञ्ं चक्रतुः परम्


01141023a बभञ्जतुर् महावृक्षाल्~ लताश् चाकर्षतुस् ततः

note: cAkarSatus mc for cakarSatus

01141023c मत्ताव् इव सुसंरब्धौ वारणौ षष्टिहायनौ


01141024a तयोश्ः शब्देन महता विबुद्धास् ते नरर्षभाः

01141024c सह मात्रा तु ददृशुर् हिडिम्बाम् अग्रतस्ः स्थिताम्


चाकर्षतुस्

01140 up 01142