04031 up 04033

manual

04032

note: sacred-texts sacred-texts


04032001 वैशम्ंपायन उवाच

04032001a तमसाभिप्लुते लोके रजसा चैव भारत

04032001c व्यतिष्ठन् वै मुहूर्तन्ं तु व्यूढानीकाः प्रहारिणः


04032002a ततो ऽन्धकारम्ं प्रणुदन्न् उदतिष्ठत चन्द्रमाः

04032002c कुर्वाणो विमलां रात्रिन्ं नन्दयन् क्षत्रियान् युधि


04032003a ततः प्रकाशम् आसाद्य पुनर् युद्धम् अवर्तत

note: bad grammar here, breaks samAnaka.

04032003c घोररूपन्ं ततस् ते स्म नावेक्षन्त परस्परम्


04032004a ततस्ः सुशर्मा त्रैगर्तस्ः सह भ्रात्रा यवीयसा

04032004c अभ्यद्रवन् मत्स्यराजं रथव्रातेन सर्वशः


04032005a ततो रथाभ्याम्ं प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ

04032005c गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान्


04032006a तथैव तेषान्ं तु बलानि तानि क्रुद्धान्य् अथान्योन्यम् अभिद्रवन्ति

04032006c गदासिखड्गैश् च परश्वधैश् च प्रासैश् च तीक्ष्णाग्रसुपीतधारैः

( ... )


समभ्यद्रवताम्
व्यतिष्ठन्

04031 up 04033