06014 up 06016

manual

06015

note: gaGguli


06015001 धृतराष्ट्र उवाच

06015001a कथङ्ं कुरूणाम् ऋषभो हतो भीष्मश्ः शिखण्डिना

(skipped 41 lines)


06015021a तं हतं समरे भीष्मम्ं महारथबलोचितम्

06015021c सञ्ंजयाचक्ष्व मे वीरं येन शर्म न विद्महे


06015022a मामकाः के महेष्वासा नाजहुः संजयाच्युतम्

06015022c दुर्योधनसमादिष्टाः के वीराः पर्यवारयन्


06015023a यच् छिखण्डिमुखास्ः सर्वे पाण्डवा भीष्मम् अभ्ययुः

06015023c कच्चिन् न कुरवो भीतास् तत्यजुस्ः सञ्ंजयाच्युतम्


06015024a मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान्

06015024c धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः


06015025a यद् अभ्यवर्षत् कौन्तेयान् सपाञ्चालान् ससृञ्जयान्

06015025c निघ्नन् पररथान् वीरो दानवान् इव वज्रभृत्


06015026a इष्वस्त्रसागरङ्ं घोरम्ं बाणग्राहन्ं दुरासदम्

06015026c कार्मुकोर्मिणम् अक्षय्यम् अद्वीपं समरे ऽप्लवम्

note: Urmin @mc for Urmi ??

06015026e गदासिमकरावर्तं हयग्राहङ्ं गजाकुलम्

note: Akulam ?

note: lines missing


06015027a हयान् गजान् पदातांश् च रथांश् च तरसा बहून्

06015027c निमज्जयन्तं समरे परवीरापहारिणम्


06015028a विदह्यमानङ्ं कोपेन तेजसा च परन्ंतपम्

06015028c वेलेव मकरावासङ्ं के वीराः पर्यवारयन्


06015029a भीष्मो यद् अकरोत् कर्म

06015029b समरे सञ्ंजयारिहा

06015029c दुर्योधनहितार्थाय

06015029d के तदास्य पुरो ऽभवन्


06015030a के ऽरक्षन् दक्षिणञ्ं चक्रम्ं भीष्मस्यामिततेजसः

06015030c पृष्ठतः के परान् वीरा उपासेधन् यतव्रताः


06015031a के पुरस्ताद् अवर्तन्त रक्षन्तो भीष्मम् अन्तिके

06015031c के ऽरक्षन्न् उत्तरञ्ं चक्रं वीरा वीरस्य युध्यतः


06015032a वामे चक्रे वर्तमानाः के ऽघ्नन् संजय सृञ्जयान्

06015032c समेताग्रम् अनीकेषु के ऽभ्यरक्षन् दुरासदम्


06015033a पार्श्वतः के ऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम्

06015033c समूहे के परान् वीरान् प्रत्ययुध्यन्त सञ्ंजय


06015034a रक्ष्यमाणः कथं वीरैर् गोप्यमानाश् च तेन ते

06015034c दुर्जयानाम् अनीकानि नाजयंस् तरसा युधि


06015035a सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः

06015035c कथम्ं प्रहर्तुम् अपि ते शेकुस्ः सञ्ंजय पाण्डवाः


06015036a यस्मिन् द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः

06015036c तन्ं निमग्नन्ं नरव्याघ्रम्ं भीष्मं शंससि सञ्ंजय


06015037a यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः

06015037c न पाण्डवान् अगणयत् कथं स निहतः परैः


06015038a यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः

06015038c काङ्क्षितो दानवान् घ्नद्भिः पिता मम महाव्रतः


06015039a यस्मिञ् जाते महावीर्ये शन्ंतनुर् लोकशङ्ंकरे

06015039c शोकन्ं दुःखं च दैन्यं च प्राजहात् पुत्रलक्ष्मणि


06015040a प्रज्ञा परायणन्ं तज्ज्ञम्

06015040b सद्धर्मनिरतं शुचिम्

06015040c वेदवेदाङ्गतत्त्वज्ञम्

06015040d कथं शंससि मे हतम्


06015041a सर्वास्त्रविनयोपेतन्ं दान्तं शान्तम्ं मनस्विनम्

06015041c हतं शान्ंतनवं श्रुत्वा मन्ये शेषम्ं बलं हतम्


06015042a धर्माद् अधर्मो बलवान् सम्ंप्राप्त इति मे मतिः

06015042c यत्र वृद्धङ्ं गुरुं हत्वा राज्यम् इच्छन्ति पाण्डवाः


06015043a जामदग्न्यः पुरा रामः सर्वास्त्रविद् अनुत्तमः

06015043c अम्बार्थम् उद्यतस्ः सङ्ंख्ये भीष्मेण युधि निर्जितः


06015044a तम् इन्द्रसमकर्माणङ्ं ककुदं सर्वधन्विनाम्

06015044c हतं शंससि भीष्मम्ं मे किन्ं नु दुःखम् अतः परम्


06015045a असकृत् क्षत्रियव्रातास्ः सङ्ंख्ये येन विनिर्जिताः

06015045c जामदग्न्यस् तथा रामः परवीरनिघातिना


06015046a तस्मान् नूनम्ं महावीर्याद् भार्गवाद् युद्धदुर्मदात्

06015046c तेजोवीर्यबलैर् भूयाञ् शिखण्डी द्रुपदात्मजः


06015047a यश्ः शूरङ्ं कृतिनं युद्धे सर्वशास्त्रविशारदम्

06015047c परमास्त्रविदं वीरञ्ं जघान भरतर्षभम्


06015048a के वीरास् तम् अमित्रघ्नम् अन्वयुश्ः शत्रुसंसदि

06015048c शंस मे तद् यथा वृत्तं युद्धम्ं भीष्मस्य पाण्डवैः


06015049a योषेव हतवीरा मे सेना पुत्रस्य सञ्ंजय

06015049c अगोपम् इव चोद्भ्रान्तङ्ं गोकुलन्ं तद् बलम्ं मम


06015050a पौरुषं सर्वलोकस्य परं यस्य महाहवे

06015050c परासिक्ते च वस् तस्मिन् कथम् आसीन् मनस् तदा


06015051a जीविते ऽप्य् अद्य सामर्थ्यङ्ं किम् इवास्मासु सञ्ंजय

06015051c घातयित्वा महावीर्यम्ं पितरं लोकधार्मिकम्


06015052a अगाधे सलिले मग्नान्ं नावन्ं दृष्ट्वेव पारगाः

06015052c भीष्मे हते भृशन्ं दुःखान् मन्ये शोचन्ति पुत्रकाः


06015053a अद्रिसारमयन्ं नूनं सुदृढं हृदयम्ं मम

06015053c यच् छ्रुत्वा पुरुषव्याघ्रं हतम्ं भीष्मन्ं न दीर्यते


06015054a यस्मिन्न् अस्त्रञ्ं च मेधा च नीतिश् च भरतर्षभे

06015054c अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि


06015055a न चास्त्रेण न शौर्येण तपसा मेधया न च

06015055c न धृत्या न पुनस् त्यागान् मृत्योः कश् चिद् विमुच्यते


06015056a कालो नूनम्ं महावीर्यस्ः सर्वलोकदुरत्ययः

06015056c यत्र शान्ंतनवम्ं भीष्मं हतं शंससि सञ्ंजय


06015057a पुत्रशोकाभिसन्ंतप्तो महद् दुःखम् अचिन्तयन्

06015057c आशंसे ऽहम्ं पुरा त्राणम्ं भीष्माच् छन्ंतनुनन्दनात्


06015058a यदादित्यम् इवापश्यत् पतितम्ं भुवि सञ्ंजय

06015058c दुर्योधनश्ः शान्ंतनवङ्ं किन्ं तदा प्रत्यपद्यत


06015059a नाहं स्वेषाम्ं परेषां वा बुद्ध्या सञ्ंजय चिन्तयन्

06015059c शेषङ्ं किञ्ं चित् प्रपश्यामि प्रत्यनीके महीक्षिताम्


06015060a दारुणः क्षत्रधर्मो ऽयम् ऋषिभिः संप्रदर्शितः

06015060c यत्र शान्ंतनवं हत्वा राज्यम् इच्छन्ति पाण्डवाः


06015061a वयं वा राज्यम् इच्छामो घातयित्वा पितामहम्

06015061c क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः


06015062a एतद् आर्येण कर्तव्यङ्ं कृच्छ्रास्व् आपत्सु सञ्ंजय

06015062c पराक्रमः परं शक्त्या तच् च तस्मिन् प्रतिष्ठितम्


06015063a अनीकानि विनिघ्नन्तं ह्रीमन्तम् अपराजितम्

06015063c कथं शान्ंतनवन्ं तात पाण्डुपुत्रा न्यपातयन्


06015064a कथं युक्तान्य् अनीकानि कथं युद्धम्ं महात्मभिः

06015064c कथं वा निहतो भीष्मः पिता संजय मे परैः


06015065a दुर्योधनश् च कर्णश् च शकुनिश् चापि सौबलः

06015065c दुश्ःशासनश् च कितवो हते भीष्मे किम् अब्रुवन्


06015066a यच् छरीरैर् उपस्तीर्णान्ं नरवारणवाजिनाम्

06015066c शरशक्तिगदाखड्गतोमराक्षाम्ं भयावहाम्


06015067a प्राविशन् कितवा मन्दास्ः सभां युधि दुरासदाम्

06015067c प्राणद्यूते प्रतिभये के ऽदीव्यन्त नरर्षभाः


06015068a के ऽजयन् के जितास् तत्र हृतलक्षा निपातिताः

06015068c अन्ये भीष्माच् छान्ंतनवात् तन् ममाचक्ष्व सञ्ंजय


06015069a न हि मे शान्तिर् अस्तीह युधि देवव्रतं हतम्

06015069c पितरम्ं भीमकर्माणं श्रुत्वा मे दुःखम् आविशत्


06015070a आर्तिम्ं मे हृदये रूढाम्ं महतीम्ं पुत्रकारिताम्

06015070c त्वं सिञ्चन् सर्पिषेवाग्निम् उद्दीपयसि सञ्ंजय


06015071a महान्तम्ं भारम् उद्यम्य विश्रुतं सार्वलौकिकम्

06015071c दृष्ट्वा विनिहतम्ं भीष्मम्ं मन्ये शोचन्ति पुत्रकाः

( ... )


आश्वस्य
अक्षाम्
अपराध्यन्ति
अवासम्
अवहाम्
गोप्यमानास्
पृषत्कपृषतस्
परासिक्ते
प्रदर्शितस्
समेताग्रम्
स्तीर्णाम्
उद्भ्रान्तम्
उपासेधन्

06014 up 06016