deriv SD cv ashtadhyayi.com hei.de LSK ETT STT a 7.4.30 ALPH OLDHOMEPAGE NEWHOMEPAGE

yaGi ca यङि च ONPANINI 74030

Before /yaG, (replace /arti (R ), and cluster + R , with /guNa).

Exception to kGitica.

With /arti

R + /yaG + /laT /ta!**arAryate अरार्यते

With cluster + R

svR स्वृ + /yaG → sAsvaryate

dhvR ध्वृ + /yaG → dAdhvaryate

smR स्मृ + /yaG → sAsmaryate.

nandrAssaMyog... nandrAssaMyog... iti dvirvacanapratiSedhaH yakArasya neSyate इति द्विर्वचनप्रतिषेधः यकारस्य नेष्यते. hanterhisAyAM yaGi ghnIbhAvo vaktavyaH हन्तेर्हिसायां यङि घ्नीभावो वक्तव्यः. jeghnIyate जेघ्नीयते. hiMsAyAm iti kim हिंसायामिति किम्? jaGghanyate जङ्घन्यते.

By a /vArttika, hanter hiMsAyAM yaGi ghnIbhAvo vaktavyaH हन्तेर्हिंसायां यङि घ्नीभावो वक्तव्यः, we have ghnI घ्नी replacement of /han

han हन् + /yaG + /laT /ta!**jeghnIyate जेघ्नीयते

but only when it means hurting, otherwise —

han हन् + /yaG + /laT /ta!**jaGghanyate जङ्घन्यते

guNo 'rtisaMyogAdyoH < 74030 yaGi ca >> asya cvau