katha1705 up ram5051

manual

navagraha

note: audio at Powerful Stotram on the Nava-Grahas

note: See BAD-LINK(WIKINavagraha)

note: See BAD-LINK(WIKIKetu_(mythology))

note: See BAD-LINK(WIKIRahu)


10001 अथ श्रीनवग्रहस्तोत्रम्

10001a जपाकुसुमसङ्ंकाशङ्ं काश्यपेयम्ं महाद्युतिम्

10001c तमोऽरिं सर्वपापघ्नम्ं प्रणतो ऽस्मि दिवाकरम्


10002a दधिशङ्खतुषाराभङ्ं क्षीरोदार्णवसम्ंभवम्

10002c नमामि शशिनं सोमं शम्भोर् मुकुटभूषणम्


10003a धरणीगर्भसम्ंभूतं विद्युत्कान्तिसमप्रभम्

10003c कुमारं शक्तिहस्तन्ं तम्ं मङ्गलम्ं प्रणमाम्य् अहम्


10004a प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमम्ं बुधम्

10004c सौम्यं सौम्यगुणोपेतन्ं तम्ं बुधम्ं प्रणमाम्य् अहम्


10005a देवानाञ्ं च RSINAJM च गुरुङ्ं कञ्चनसन्ंनिभम्

10005c बुद्धिभूतन्ं त्रिलोकेशन्ं तन्ं नमामि बृहस्पतिम्


10006a हिमकुन्दमृणालाभन्ं दैत्यानाम्ं परमङ्ं गुरुम्

10006c सर्वशास्त्रप्रवक्तारम्ं भार्गवम्ं प्रणमाम्य् अहम्


10007a नीलाञ्जनसमाभासम् रविपुत्रम् यमाग्रजम्

10007c छायामार्तण्डसम्ंभूतम् तम् नमामि शनैश्चरम्


10008a अर्धकायम् महावीर्यम् चन्द्रादित्य विमर्दनम्

10008c सिंहिकागर्भसम्ंभूतम् तम् रहुम् प्रणमाम्य् अहम्

note: rahu is the head without a body of svarabhAnu, an asura, son of siMhikA WP Rahu


10009a पलाशपुष्पसङ्ंकाशम् तारकाग्रहमस्तकम्

10009c रौद्रम् रौद्रात्मकम् घोरम् तम् केतुम् प्रणमाम्य् अहम्

note: ketu is the body without a head of svarabhAnu. See WP Ketu. See WP Ketu (mythology)

note: See BAD-LINK(WIKIKetu_(mythology))


10010 अथ फलश्रुतिः

10010a इति व्यासमुखोद्गीतम् यः पठेत् सुसमाहितः

10010c दिवा वा यदि वा रात्रौ विघ्नशान्तिर् भविष्यति


10011a नरनारीनृपाणाम् च भवेद् दुस्ःस्वप्ननाशनम्

10011c ऐश्वर्यम् अतुलम् तेषाम् आरोग्यम् पुष्टिवर्धनम्


10012a ग्रहनक्षत्रजाः पीडास् तस्कराग्निसमुद्भवाः

10012c तास्ः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः


10013 इति श्रीव्यासविरचितम् नवग्रहस्तोत्रम् सम्ंपूर्णम्


katha1705 up ram5051