72087 rules for /yuSmad- /asmad- ←
72114
72115 Vowel to before
72116 Nexttolast
72117 Before
72118 before a
73003 But if there is a wordfinal
73004 Same goes for the
73032 Replace
73033
73034 Some
73036
73040
73043
73044
Exception to puganta, that would have made
This
As this is one of the rules that replaces with vRddhi, rule kGitica will stop it. So before kta, which is a kit affix, we say --
Why do I say "before root affix"? Because this rule won't work when the rootnoun
KAZIKA विभक्तौ इति निवृत्तम्. मृजेर् अङ्गस्य इको वृद्धिर् भवति. मार्ष्टा. मार्ष्टुम्. मार्ष्टव्यम्. मृजेर् इति धातु-ग्रहणम् इदम्, धातोश् च कार्यम् उच्यमानं धातु-प्रत्यय एव वेदितव्यम् ( स्वरूपग्रहणे). तेन किंस-परिमृड्भ्यां, कंस-परिमृड्भिर् इत्य् अत्र न भवति.
The JNit affixes replace the last vowel of their stem with vRddhi.
Examples of roots getting vRddhi before Nic ciN Nal Nyat --
शीङ् + लुट् त
Examples of nounbases getting vRddhi before a sup that became Nit --
This rule won't work before a JNit taddhita (such as aN), because of exception taddhiteSva below.
See ata_upa next.
KAZIKA अजन्तस्य अङ्गस्य ञिति णिति च प्रत्यये वृद्धिर् भवति. ञिति एकस्तण्डुलनिश्चायः. द्वौ शूर्पनिष्पावौ. कारः. हारः. णिति गौः, गावौ, गावः. सखायौ, सखायः. जैत्रम्. यौत्रम्. च्यौत्नः. जयतेर् यौतेश्च उणादयो बहुलम्
Example with the kRt affix
Example with the tiG affix
Before a JNit affix, final vowels turn into vRddhi by previous rule, and nextolast
See also exception nodAttopadezasya.
KAZIKA अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर् भवति. पाकः. त्यागः. यागः. पाचयति. पाचकः. पाठयति. पाठकः. अतः इति किम्? भेदयति. भेदकः. उपधायाः इति किम्? चकासयति तक्षकः.
Exception to acoJNiti and ata_upa. The FIRST of the vowels of whatever a JNit taddhita is added to, must be replaced with vRddhi.
Example. iJ is a taddhita and is Jit. So when we add it to
Example before aN --
KAZIKA तद्धिते ञिति णिति च प्रत्यये परतो ऽङ्गस्य अचाम् आदेः अचः स्थाने वृद्धिर् भवति. गार्ग्यः. वात्स्यः. दाक्षिः. प्लाक्षिः. णिति औपगवः. कापटवः. त्वाष्ट्रः, जागतः इत्य् अत्र अचाम् आदेर् वृद्धिर् अन्त्योपधा-लक्षणां वृद्धिं बाधते.
Example with Thak --
This won't work on what starts with vi before vowel, like
Why do we say " taddhita"?
The
This is a mess. What sort of a deranged mind decided that the
Ya know, things would be clearer if some other letter were used for this instead of
According to taddhiteSva and kitica, we must replace with vRddhi the first vowel of the stem of a Jit Nit kit taddhita.
But this exception says that when the stem is a compound, and the first vowel of the compound follows a wordfinal
Examples with the compounds
KAZIKA यकार-वकाराभ्याम् उत्तरस्य अचाम् आदेः अचः स्थाने वृद्धिर् न भवति, ताभ्यां तु यकार-वकाराभ्यां पूर्वम् ऐज्-आगमौ भवतः ञिति, णिति, किति च तद्धिते परतः. यकारातैकारः, वकारातौकारः. व्यसने भवम् वैयसनम्. व्याकरणम् अधीते वैयाकरणः. स्वश्वस्य अपत्यं सौवश्वः. य्वाभ्याम् इति किम्? न्रर्थस्य अपत्यम् न्रार्थिः. पदान्ताभ्याम् इति किम्? यष्टिः प्रहरणम् अस्य याष्टीकः यतः छात्राः याताः. प्रतिषेधवचनम् ऐचोर् विषय प्र-क्ळ्प्त्य्-अर्थम्. इह मा भूत्, दाध्यश्विः, माध्वश्विः इति. नह्यत्र य्वाभ्याम् उत्तरस्य वृद्धिप्रसङ्गो ऽस्ति. वृद्धेर् अभावात् प्रतिषेधो ऽपि न अस्ति इत्य् अप्रसङ्गः. उत्तरपद-वृद्धेर् अप्य् अयं प्रतिषेध इष्यते. पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः. यत्र तु उत्तरपदसम्बन्धी यण् न भवति तत्र न इष्यते प्रतिषेधः. द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः.
Addition to nayvAbhyAmpa. The
Example. To mean "appointed to (watch) at the door", we may add Thak after
At this point, ordinarily rule kitica would replace
In the ashtadhyayidotcom
For more examples, see the kAzikA.
KAZIKA द्वार इत्येवम् आदीनां य्वाभ्याम् उत्तरपदस्य अचामादेरचः स्थाने वृद्धिर् न भवति, पूर्वौ तु ताभ्याम् ऐजागमौ भवतः. द्वारे नियुक्तः दौवारिकः. द्वारपालस्य इदं दौवारपालम्. तदादिविधिश्च अत्र भवति. स्वरम् अधिकृत्य कृतो ग्रन्थः सौवरः. सौवरः अध्यायः, सौवर्यः सप्तम्यः इति. व्यल्कशे भवः वैयल्कशः. स्वस्ति इत्याह सौवस्तिकः. स्वर्भवः सौवः. अव्ययानां भमात्रे टिलोपः. स्वर्गमनम् आह सौवर्गमनिकः. स्वाध्याय इति केचित् पठन्ति, तदनर्थकम्. शोभनो ऽध्यायः इत्येतस्यां व्युत्पत्तौ तु पूर्वेण एव सिद्धम्. अथ अपि एवं व्युत्पत्तिः क्रियते, स्वो ऽध्यायः स्वाध्यायः इति? एवम् अप्यत्र एव स्वशब्दस्य एव पाठात् सिद्धम्. तदादावपि हि वृद्धिरियं भवत्येव. स्फ्यकृतस्य अपत्यम् स्फइयकृतः. स्वादुमृदुनः इदम् सौवादुमृदवम्. शुनः इदम् शौवनम्. अणि
As in --
han + Nic + tip
This rule won't work in --
Will this rule apply in
No, because that
This is
Example with ciN --
Example with Nvul, which is a JNit kRt --
Why bother to say kRt?
To keep this rule from working before Nal or Nic --
KAZIKA आकारान्तस्य अङ्गस्य चिणि कृति ञ्णिति युगागमो भवति. अदायि. अधायि. कृति दायः. दायकः. धायः. धायकः. चिण्कृतोः इति किम्? ददौ. दधौ. चौडिः, बालाकिः, बाह्वादित्वातिञ्. ज्ञा देवता अस्य ज्ञः.
This affects
But will not affect some others --
and will not affect
AG +
KAZIKA नोदात्तोपदेशस्य मान्तस्यान्-आचमेः 73034. उदातोपदेशस्य मान्तस्य अङ्गस्य आचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तं तन् न भवति. किं च उक्तम्? अत उपधायाः 72116 इति वृद्धिः. अशमि. अतमि. अदमि. कृति खल्वपि शमकः. तमकः. दमकः. शमः. तमः. दमः. उदात्तोपदेशस्य इति किम्? यामकः. रामकः. कथम् उद्यमोपरमौ? अड उद्यमे, यम उपरमे इति निपातनादनुगन्तव्यौ. उपदेशग्रहणम् किम्? शमी, दमी, तमी इत्यत्र यथा स्यात्, इह मा भूत्, यामकः, रामकः इति. मान्तस्य इति किम्? चारकः. पाठकः. अनाचमेः इति किम्? आचामकः. अनाचमिकमिवमीनाम् इति वक्तव्यम्. आचामः. कामः. वामः. आमः इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति. तत्र हि मित्त्वं न अस्ति न अन्ये मितो ऽहेतौ इति. सूर्यविश्रामा भूमिः इत्येवम् आदिकं प्रयोगमन्याय्यम् एव मन्यन्ते. चिण्कृतोः इत्येव, शशाम. तताम.
"These get
Examples:
Of course puganta will work before Nic as usual --
But rule puganta also works work on puk-enders like
Wait. I usually say
Example --
There are other words that also mean "frightens", such as
KAZIKA भी इत्येतस्य हेतुभये ऽर्थे षुगागमो भवति णौ परतः. मुण्डो भीषयते. जटिलो भीषयते. अत्र अपि भी I इति ईकारप्रश्लेषः कृतात्वस्य पुग्निवृत्त्यर्थः. मुण्डो भापयते इत्य् एवं हि तत्र भवति. हेतुभये इति किम्? कुञ्चिकया एनं भाययति. न अत्र हेतुः प्रयोजको भयकारणम्, किं तर्हि, कुञ्चिका.
Example --
KAZIKA रुहेः अङ्गस्य अन्यतरस्यां पकार्'-आदेशो भवति णौ परतः. व्रीहीन् रोपयति, व्रीहीन् रोहयति.
In less words --
"
This affects several affixes that have
What's that
"Unless after noun". For reasons that are long to explain, this boils down to saying that the longhorn-final affix kap won't trigger this rule. So, there is no
KAZIKA प्रत्ययस्थात् ककारात् पूर्वस्य अकारस्य इकारादेशो भवति आपि परतः, स चेदाप् सुपः परो न भवति. जटिलिका. मुण्डिका. कारिका. हारिका. एतिकाश् चरन्ति. प्रत्यय-ग्रहणं किम्? शक्नोति इति शका. स्थग्रहणम् विस्पष्तार्थम्. ककारमात्रं प्रत्ययो न अस्ति इति सामर्थ्यात् प्रत्ययस्थस्य ग्रहणम् शक्यते विज्ञातुम्. कातिति किम्? मण्डना. रमणा. पूर्वस्य इति किम्? परस्य मा भूत्, पटुका. मृदुका. अतः इति किम्? गोका. नौका. तपरकरणं किम्? राका. धाका. आपि इति किम्? कारकः. धारकः. अथ आपि इत्यनेन किम्? विशिष्यते? ककारः. यद्येवम्, कारिका इत्यत्र अपि न प्राप्नोति, अकारेण व्यवहितत्वात्? एकादेशे कृते न अस्ति व्यवधानम्. एकादेशः पूर्वविधौ स्थानिवद्भवति इति व्यवधानम् एव? वचनाद् व्यवधानमीदृशं यत् स्थानिवद्भावकृतम् एकेन वर्णेन तदाश्रीयते. रथकट्यादिषु तु श्रुतिकृतम् अनेकेन वर्णेन व्यवधानम् इति इत्वं न भवति. असुपः इति किम्? बहवः परिव्राजका अस्यां मथुरायाम् बहुपरिव्राजका मथुरा. सुबन्तादयं बहु-परिव्राजक-शब्दात् परः आपिति प्रतिषेधो भवति. प्रसज्यप्रतिषेधश्चायम्, न पर्युदासः. पर्युदासे हि सति समुदायादसुबन्तात् परतः आपिति इत्वम् अत्र स्यादेव. अविद्यमानः सुप् यस्मिन् सो ऽयम् असुपिति? एवम् अपि नाशीयते. तथा हि सति बहुचर्मिका इत्यत्र अपि न स्यात्. मामकनरकयोरुपसङ्ख्यानं कर्तव्यम् अप्रत्ययस्थत्वात्. मम इयं मामिका नरिका. अणि ममकादेशः. केवलमामक इति नियमात् संज्ञा-छन्दसोः ईकारो नास्त्य् अत्र, तेन अण्-प्रत्ययान्ताद् अपि टाप् भवति, नरान् कायति इति नरिका. आतो ऽनुपसर्गे कः 32003 इति कः प्रत्ययः. प्रत्ययनिषेधे त्यक्त्यपोश्च उपसङ्ख्यानम्. उदीचामातः स्थाने यक्पूर्वायाः 73046 इति विकल्पो मा भूतिति. दीक्षिणात्यिका. इहत्यिका.
72087 rules for /yuSmad- /asmad- ←