→ 84040 stozz, STunA, doublings
83055 Replace non-wordfinal with curledback.
83056 Replace the
83057 after
83058 even if one of
83059 when a Sa-root or an affix is involved.
83060 of
83061
83063 The next rules down to
83065
83068 after
83070 Some roots get
83072
83078 After
83079 Optionally before
83084
83095 After
83110
84001 After
84002 Even if
84003 After former in a tag , but not after
84011 nounbase-final,
84012 But compulsorily
84014
84037 replace wordfinal.
headline, valid down to 84001 raSA, exclusive. The following rules all replace non wordfinal
For instance, a rule below, the kric rule, says --
But because of this headline, and of the most-alike rule, that kric rule means --
"replace
This rule can be roughly reworded into --
" When the
That happens when the
Otherwise this rule does not work, and the
If you find
The word
KAZIKA सहेर् धातोः साड्रूपस्य यः सकारः तस्य मूर्धन्यः आदेशो भवति. जलाषाट्. तुराषाट्. पृतनाषाट्. सहेः इति किम्? सह डेन वर्तते सडः, तस्य अपत्यं सादिः. साड्ग्रहणं किम्? यत्रास्य एतद् रूपं तत्र यथा स्यात्, इह मा भूत् जलासाहम्. तुरासाहम्. सः इति किम्? आकारस्य मा भूत्.
You say that this
vedic rule 32063 chandasisahaH, that roughly means " latter
Okay. What changed the
First होढः मदे
What does
"among
If the rule that turns
Not at all.
Can you cite other authorities than
inria declension says that tour
The
Nicknamed kric rule or Satvam rule. It means --
" Replace the non- wordfinal
Examples after
after
after ic --
See also Satvam.
KAZIKA इण्कोः इत्येतदधिकृतं वेदितव्यम्. इत उत्तरं यद् वक्ष्यामः, इणः कवर्गाच् च इत्येवं तद् वेदितव्यम्. वक्ष्यति Adeza;pratyayayoH 83059. सिषेव. सुष्वाप. अग्निषु. वायुषु. कर्तृषु. हर्तृषु. गीर्षु. धूर्षु. वाक्षु. त्वक्षु. इण्कोः इति किम्? दास्यति. असौ.
Addition to kric rule.
Example with num in between --
See the kAzikA for more examples.
KAZIKA नुं-व्यवाये ऽपि विसर्जनीय-व्यवाये ऽपि शर्-व्यवाये 'पि उत्तरस्य स-कारस्य मूर्धन्य्'-आदेशो भवति. व्यवाय-शब्दः प्रत्य्-एकम् अभिसम्बध्यते. नुं-व्यवाये तावत् सर्पिंषि. यजूंषि. हवींषि. विसर्जनीय-व्यवाये सर्पिःषु. यजुःषु. हविःषु. शर्-व्यवाये सर्पिष्षु. यजुष्षु. हविष्षु. नुम्-आदिभिः प्रत्य्-एकं व्यवाये. षत्वम् इष्यते, न समस्तैः. तेनेह न भवति, निंस्से, निंस्स्वः इति. णिसि चुम्बने इत्य् एतस्य एतद् रूपम्. अत्र हि नुमा, सकारेण शरा च व्यवधानम्.
Why does the rule say " num"? I'd guess the rule would have worked the same way if it said anusvAra instead of num. Is the
It would have worked the same way in the example above. Yet, see note at the bottom of puMsosuG.
There is a big difference between Natvam and Satvam. The Natvam rules will work on everything, yet the Satvam rules will only work (A) when adding affixes, and (B) when Sa-roots come after preverbs. This is why words like
Examples with the sa-root sad after a kric letter --
ni +
Example with
Example with
Counterexample. There is no change when the
See also exception zAsivasi right below.
KAZIKA मूर्धन्यः इति वर्तते, स इति च. आदेशप्रत्यययोः इति षष्ठी भेदेन सम्बध्यते. आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरः तस्य मूर्धन्यो भवति आदेशः. आदेशस्य तावत् सिषेव. सुष्वाप. प्रत्ययस्य अग्निषु. वायुषु. कर्तृषु. हर्तृषु. इन्द्रो मा वक्षत्, स देवान् यक्षतिति व्यपदेशिवद्भावात् प्रत्ययस्य इति षत्वं भवति. यजतेर् वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचने इकारलोपः, लेटो ऽडटौ ( 3-4-94 ) इति अट्, सिब्बहुलं लेटि ( 3-1-34 ) इति सिप्, ततः सिद्धं यक्षत्, वक्षतिति.
Those three
Example with
With vas when vacisvapi replaces
And with ghas when gamahana erases the
घस् + लिट् झि →
See the kAzikA for more examples.
Why do we say "after kric"?
Otherwise, we get
KAZIKA शासि वसि घसि इत्य् एतेषां च इण्कोः उत्तरस्य सकारस्य मूर्धन्यो भवति. अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्. शिष्टः. शिष्टवान्. वसि उषितः. उषितवान्. उषित्वा. घसि जक्षतुः. जक्षुः. घसिभसोर्हलि च 64100 इति उपधालोपः. अक्षन् पितरो ऽमीमदन्त पितरः. अनादेश्%आर्थं वचनम्. घसिर् यद्यप्यादेशः, सकारस् त्व् आदेशो न भवति. इण्कोः इत्येव, शास्ति. वसति. जघास.
Often, the
sic' + Nal
This rule is an exception to that: if the Sa-root is before san, and the san becomes
sic' +
This exception does not work if the san does not get kric --
sthA + san →
Or if the root is stu --
stu + san →
Or if the root has Ni at the end, like
Please see also about
KAZIKA स्तौतेः ण्यन्तानां च षभूते सनि परतः अभ्यासातिणः उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति. तुष्टूषति. ण्यन्तानाम् सिषेवयिषति. सिषञ्जयिषति. सुष्वापयिषति. सिद्धे सत्यारम्भो नियमार्थः, स्तौतिण्योः एव षणि अभ्यासाद् यथा स्यात्, अन्यस्य मा भूत्. सिसिक्षति. सुसूषति. एवकारकरणमिष्ततो ऽवधारणार्थम्. स्तौतिण्योः षणि एव इति हि विज्ञायमाने तुष्टाव इत्य् अत्र न स्यात्, इह च स्यादेव सिसिक्षति इति. षणि इति किम्? अन्यत्र नियमो मा भूत्, सिषेच. को विनते ऽनुरोधः? अविनते नियमो मा भूत्, सुषुप्सति. तिष्ठासति. कः सानुबन्धे ऽनुरोधः? षशब्दमात्रे नियमो मा भूत्, सुषुपिष इन्द्रम्. अभ्यासातिति किम्? अभ्यासात् या प्राप्तिः तस्या नियमो यथा स्यात्, धातोः या प्राप्तिस् तस्या नियमो मा भूत्, प्रतीषिषति. अधीषिषति.
Example.
Rule 83065 below says that sic' becomes
abhi + sic' + laT
But, because of this rule, that change will still happen when luGlaG slips an aT in between --
abhi + sic' + laG
KAZIKA सेवसित 83070 इति वक्ष्यति. प्राक् सितसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः तत्र अड्-व्यवाये ऽपि मूर्धन्यो भवति इत्य् एवं तद् वेदितव्यम्, अपि शब्दाद् अनड्व्यवाये ऽपि. वक्ष्यति उपसर्गात् सुनोतिसुवति इति षत्वम्. अभिषुणोति. परिषुणोति. वषुणोति. निषुणोति. अभ्यषुणोति. paryaSuNot. vyaSuNot. nyaSuNot.
(सुनोतिसुवतिस्यतिस्तौत्) (!उपसर्गात्)
Example. The root
Because of prAksi above, the change will still happen when the aT from luGlaG comes in between --
KAZIKA मूर्धन्य इति वर्तते, सः इति च. उपसर्गस्थान् निमित्तातुत्तरस्य सुनोति सुवति स्यति स्तौति स्तोभति स्था सेनय सेध सिच सञ्ज स्वञ्ज इत्येतेषां सकारस्य मूर्धन्यादेशो भवति. सुनोति अभिषुणोति. परिषुणोति. अभ्यषुणोत्. पर्यषुणोत्. सुवति अभिषुवति. परिषुवति. अभ्यषुवत्. पर्यषुवत्. स्यति अभिष्यति. परिष्यति. अभ्यष्यत्. पर्यष्यत्. स्तौति तभिष्टौति. परिष्टौति. अभ्यष्तौत्. पर्यष्टौत्. स्तोभति अभिष्टोभते. परिष्तोभते. अभ्यष्टोभत. पर्यष्टोभत. स्था अभिष्ठास्यति. परिष्ठास्यति. अभ्यष्टात्. पर्यष्ठात्. अभितष्टौ. परितष्ठौ. सेनय अभिषेणयति. परिषेणयति. अभ्यषेणयत्. पर्यषेणयत्. अभिषिषेणयिषति. परिषिषेणयिषति. सेध अभिषेधति. प्रिषेधति. अभ्यषेधत्. पर्यषेधत्. सिच अभिषिञ्चति. परिषिञ्चति. अभ्यषिञ्चत्. पर्यषिञ्चत्. अभिषिषिक्षति. परिषिषिक्षति. सञ्ज अभिषजति. परिषजति. अभ्यषजत्. पर्यषजत्. अभिषिषङ्क्षति. प्रिरङ्क्षति. स्वञ्ज अभिष्वजते. परिष्वजते. अभ्यष्वजत. पर्यष्वजत. अभिषिष्वङ्क्षते. परिषिष्वङ्क्षते. सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः. उपसर्गातिति किम्? दधि सिञ्चति. मधु सिञ्चति. निर्गताः सेचका उस्मसद् देशात् निःसेचको देशः इति नायं सिचेः उप्सर्गः. अभिसावकोयति इत्यत्र अपि न सुनोतिं प्रति किर्यायोगः, किं तर्हि? सावकीयं प्रति. अभिषावयति इत्यत्र तु सुनोतिमेव प्रति क्रियायोगः, न सावर्यतिं प्रति इति षत्वं भवति.
Examples --
As in --
( rule adyazvInA 'vaSTabdhe uses this root to mean nearness in time )
The rule specifies "when meaning support of nearness" so that it will not work when ava +
KAZIKA अवशब्दातुपसर्गातुत्तरस्य स्तन्भेः सकारस्य मूर्धन्यः आदेशो भवति, आलम्बने ऽर्थे आविदूर्ये च. आलम्बनम् आश्रयणम्. अविदूरस्य भावः आविदूर्यम्. आलम्बने तावत् अवष्टभ्यास्ते. अवष्टभ्य तिष्ठति. आविदूर्ये अवष्टब्धा सेना. अवष्टब्धा शरत्. आलम्बनाविदूर्ययोः इति किम्? अवस्तब्धो वृषलः शीतेन. अनिगर्थः आरम्भः.
Those roots are
stu "praise"
and the roots that got suT
(like kR, that becomes
Examples --
ni +
ni +
See the kAzikA for more examples.
KAZIKA परि नि वि इत्येतेभ्याः उपसर्गेभ्यः उत्तरेषाम् सेव सित सय सिवु सह सुट् स्तु स्वञ्ज इत्येतेषाम् सकारस्य मूर्धन्य आदेशः भवति. परिषेवते. निषेवते. विषेवते. पर्यषेवत. न्यषेवत. व्यषेवत. परिषिषेविषते. निषिषेविषते. विषिषेविषते. सित परिषितः. निषितः. विषितः. सय परिषयः. निषयः. विषयः. सिव् परिषीव्यति. निषीव्यति. विषीव्यति. पर्यषीव्यत्. न्यषीव्यत्. व्यषीव्यत्. पर्यसीव्यत्. न्यसीव्यत्. व्यसीव्यत्. सह परिषहते. निषहते. विषहते. पर्यषहत. न्यषहत. व्यषहत. पर्यसहत. न्यसहत. व्यसहत. सुट् परिष्करोति. पर्यष्करोत्. पर्यस्करोत्. स्तु परिष्टौति. निष्टौति. विष्टौति. पर्यष्टौत्. न्यष्टौत्. व्यष्टौत्. पर्यस्तौत्. न्यस्तौत्. व्यस्तौत्. स्वञ्ज दंशसञ्जस्वञ्जाम् इति नलोपः. परिष्वजते. निष्वजते. विष्वजते. पर्यष्वजत, पर्यस्वजत. पूर्वेण एव सिद्धे स्तुस्वञ्जिग्रहणम् उत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात्.
Exception to Adezapra, that would ordinarily prevent the change,
For instance, blood is not a living being, and here it is the doer of vi +
But if the doer is a living being, only
KAZIKA अनु वि परि अभि नि इत्येतेभ्यः उत्तरस्य स्यन्दतेः अप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति. अनुष्यन्दते. विष्यन्दते. परिष्यन्दते. अभिष्यन्दते तैलम्. निष्यन्दते. अनुस्यन्दते. विस्यन्दते. परिस्यन्दते. अभिस्यन्दते. निस्यन्दते. अप्राणिषु इति किम्. अनुस्यन्दते मत्स्य उदके. प्राण्य्-अप्राणि-विषयस्य अपि स्यन्दतेर् अयम् विकल्पो भवति, अनुष्यन्देते मत्स्योदके, अनुस्यन्देते. अप्राणिषु इति पर्युदासो ऽयम्, न प्रसज्यप्रतिषेधः.
What if the subject is a mixture of living and nonliving?
In that case, the kAzikA says, the change is optional --
We must replace with
(1) replaced soft liG and got a sIyuT that turned into
Note: the
(2) replaced luG --
or (3) replaced liT --
(We got no hardsoft here, because of asaMyogAlliTkit.)
See optional exception vibhASeTaH right below.
KAZIKA mUrdhanyaH iti vartate. iN-अन्ताद् अङ्गाद् उत्तरेषां षीध्वं-लुङ्-लिटां यो धकारः तस्य मूर्धन्य्-आदेशो भवति. च्योषीढ्वम्, प्लोषीढ्वम्. लुङ् अच्योढ्वम्. अप्लोढ्वम्. लिट् चकृढ्वे. ववृढ्वे. इण्कोः इति वर्तमाने punar iN-ग्रहणं कवर्ग-निवृत्त्य्-अर्थम्. पक्षीध्वम्. यक्षीध्वम्. षीध्वं-लुङ्-लिटाम् इति किम्? स्तुध्वे. अस्तुध्वम्. अङ्गातिति किम्? परिवेविषीध्वम्. अर्थवद्ग्रहणादपि सिद्धम्? तत् तु नाश्रितम्.
This rule says
My fault. I did a lazy translation. I might have been given you the impression that we have been trickling "with
Why does the original rule say
In a nutshell, that
Exception to iNaSSIdhva above. If the dhvam got iT, the
And we can still say
KAZIKA इणः परस्मातिट उत्तरेषां षीध्वं-लुङ्-लिटां यो धकारः तस्य मूर्धन्यादेशो भवति विभाषा. लविषीढ्वम्, लविषीध्वम्. पविषीढवम्, पविषीध्वम्. लुङ् अलविढवम्, अलविध्वम्. लिट् लुलुविढ्वे, लुलुविध्वे. इणः इत्येव, आसिषीध्वम्. अथ इह कथं भवितव्यम्, उपदिदीयिध्वे? केचिद् आहुः, iN-अन्ताद् अङ्गाद् उत्तरस्य इट आनन्तर्यं युटा व्यवहितम् इति न भवितव्यं ढत्वेन इति. अपरेषां दर्शनम्, अङ्गातिति निवृत्तम्, इणः इत्य् अनुवर्तते, ततश् च यकाराद् एव इनः परो ऽनन्तरः इटिति पक्षे भवितव्यं मूर्धन्येन इति.
Only examples --
KAZIKA मातृ पितृ इत्येताभ्याम् उत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति. मातृष्वसा. पितृष्वसा.
The only examples are the proper names --
and
go- + Gi +
These are aluk compounds.
KAZIKA गवि-युधिभ्याम् उत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो बवति. गविष्ठिरः. युधिष्ठिरः. गोशब्दाद् अहलन्ताद् अपि एतस्माद् एव निपातनात् सप्तम्या अलुग् भवति.
These compounds are allowed as tags by saMjJAyAm, and
Because this rule says
Examples...
with
with
Wait -- vi and ni are words, so why should kric work after them?
Because
KAZIKA रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति. रपर विस्रंसिकायाः काण्डाभ्यां जुहोति. विस्रब्धः कथयति. स्पृपि पुरा क्रूरस्य विसृपः सृजि वाचो विसर्जनात्. स्पृशि दिविस्पृशम्. स्पृहि निस्पृहं कथयति. सवनादीनाम् सवने सवने. सूते सूते. सामे सामे. सवनमुखे सवनमुखे. किं स्यति किंसंकिंसम्. अनुसवनमनुसवनम्. गोसनिं गोसनिम्. अश्वसनिमश्वसनिम्. पूर्वपदाद् इति प्राप्ते प्रतिषेधः. अश्वसनिग्रहणम् अनिणो ऽपि षत्वम् अस्ति इति ज्ञापनार्थम्. तेन जलाषाहम्, अश्वषाहम् इत्य् एतत् सिद्धं भवति. क्वचिद् एवं गणपाठः सवने सवने. अनुसवने ऽनुसवने. संज्ञायां बृहस्पतिसवः. शकुनिसवनम्. सोमे सोमे. सूते सूते. संवत्सरे संवत्सरे. किंसंकिंसम्. बिसंबिसम्. मुसलंमुसलम्. गोसनिमश्वसनिम्. सवनादिः.
This change of
Example after
Example after
catur- + Am →
Example after
See also rule aTkupvAGnu.
Why doesn't this rule affect
See no
Why do we say "same- word"?
Because
Why did you say "usually", u weasel?
See
The original says "after
Because, by "
How do you know that?
Common sense. The veda always changes
You call that a word???
Yes, and so does
In simpler words --
" rule raSA works even if letters that do not move the tip of the tongue down come in between. "
The letters that do move the tip of the tongue away from curledbackish position are
Example. Here we have Natvam even though
And here
The change will not happen if any of the "stopper" letters, namely
The rule mentions AG, but that appears to be useless, as AG is a word.
That AG in the rule allows this --
pari + AG +
Does the num in the rule mean the augment num?
No, it means M.
KAZIKA aT ku pu AG num ityetair व्यवाये ऽपि रेफषाकारभ्याम् उत्तरस्य नकारस्य णकारादेशो भवति. अड्व्यवाये तावत् करणम्. हरणम् किरिणा. गिरिणा. कुरुणा. गुरुणा. कवर्गव्यवाये अर्केण. मूर्खेण. गर्गेण. अर्घेण. पवर्गव्यवाये दर्पेण. रेफेण. गर्भेण. चर्मणा. वर्मणा. आङ्व्यवाये पर्याणद्धम्. निराणद्धम्. अड्व्यवाये इति सिद्धे आङ्ग्रहणं पदव्यवाये इत्यस्य प्रतिषेधस्य बाधनार्थम्. नुंव्यवाये बृंहणम्. बृंहणीयम्. नुंग्रहणम् अनुस्वारोपलक्षणार्थं द्रष्टव्यम्. तेन तृंहणम्, तृंहणीयम् इत्यत्र अनुस्वारव्यवाये नुमभावे ऽपि णत्वं भवति. सत्यपि च नुमि यत्र अनुस्वारो न श्रूयते तत्र न भवति, प्रेन्वनम्, प्रेन्वनीयम् इति. व्यवायोपलक्षणार्थत्वादडादीनाम् इह व्यस्तैः समस्तैर् व्यवाये ऽपि णत्वं भवति.
Exception to raSA, that only allows Natvam inside the same word. By this exception, in a compound used as a tag, the
Non- tag compounds are unaffected --
And so are the tags whose former ends in
KAZIKA पूर्वपद-स्थान् निमित्ताद् उत्तरस्य गकार-वर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये. द्रुणसः. वार्घ्रीणसः. खरणसः. शूर्पणखा. संज्ञायाम् इति किम्? चर्मनासिकः. अगः इति किम्? ऋगयनम्. केचिद् एतन् नियम्%आर्थं वर्णयन्ति, पूर्वपदात् संज्ञायाम् एव णत्वं न अन्यत्र इति. समासे ऽपि हि समानपदे निमित्त-निमित्तिनोर् भावाद् अस्ति पूर्वेण प्राप्तिः इति स च नियमः पूर्वपद-सम्बधाद् उत्तरपद-स्थस्य एव णत्वं निवर्तयति, चर्मनासिकः इति, न तद्धित-पूर्वपद-स्थस्य, खार-पायणः, मातृ-भोनीणः, कर्ण-प्रियः इति. अगः इति योगविभागेन णत्व-प्रतिषेधः, न नियमप्रतिषेधः इति. अपरे तु पूर्वसूत्रे समानम् एव यन् नित्यं पदं तत् समानपदम् इत्य् आश्रयन्ति, समानग्रहणात्. तेषाम् अप्राप्तम् एव णत्वम् अनेन निधीयते. समासे हि पूर्व-पद्%ओत्तर-विभागाद् असमान-पदत्वम् अप्य् अस्ति इति.
Example of nounbase-final
Example of num (from napuMsakasyajhal;acaH) --
Example of vibhakti (the sup-affix TA is a vibhakti, and here it changed into
KAZIKA वा इति वर्तते. प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारः तस्य पूर्व-पदस्थान्निमित्ताद् उत्तरस्य् वा णकार आदेशो भवति. प्रातिपदिक्%आन्ते तावत् माषवापिणौ, माषवापिनौ. नुमि माषवापाणि, माषवापानि. व्रीहिवापाणि, व्रीहिवापानि. विभक्तौ माषवापेण, माषवापेन. व्रीहिवापेण, व्रीहिवापेन. पूर्व-पदाधिकाराद् उत्तरपदस्य प्रातिपदिक-स्थो यो ऽन्त्यो नकारः तस्य इदं णत्वम् इष्यति. इह हि न भवति, गर्गाणां भगिनी गर्गभगिनी. यदा त्व् एवं भवति, गर्गाणां भगो गर्गभगः, गर्गभगो ऽस्या अस्ति इति गर्गभगिणी इति, तदा मातृ-भोगीणवन्नित्यम् एव णत्वेन भवितव्यम्. माषवापिणी, माषवापिनी इत्य् अत्र तु गतिकारकोपपदानां कृद्भिः सह समास-वचनं प्राक्षुबुत्पत्तेः इति कृद्-अन्तेन एव समासे सति प्रातिपदिकस्य उत्तरपदस्य एव सतो नकारो भवति. तथा च अत्र नुं-ग्रहणम् कृतम्. स हि समुदायभक्तत्वाद् उत्तरपदस्य अन्तो न भवति. युवादीनां प्रतिषेधो वक्तव्यः. आर्ययूना. क्षत्रिययूना. प्रपक्वानि. दीर्घाह्नी शरद्.
The
So, as
Does that work on
No. There alloponaH erases the
KAZIKA एकाज् उत्तरपदं यस्य स एकाज्-उत्तरपदः, तस्मिन्न् एकाजुत्तरपद-समासे प्रातिपदिकान्तनुं विभक्तिसु पूर्वपदस्थान्निमित्ताद् उत्तरस्य नकारस्य णकारः आदेशो भवति. वृत्र-हणौ. वृत्र-हणः. नुमि क्षीरपाणि. सुरापाणि. विभक्तौ क्षीरपेण. सुरापेण. णः इति वर्तमाने पुनर् ण-ग्रहणं विकल्पाधिकार-निवृत्तेः विस्पष्टीकरणार्थम्.
(nofNopadezaroottoNafte) (!उपसर्गाद्)
Exception to the
pra +
Counterexample with
pari +
KAZIKA ण उपदेशो यस्यासौ णोपदेशः. णोपदेशस्य धातोर् यो नकारः तस्य उपसर्गस्थान् निमित्ताद् उत्तरस्य णकारादेशो भवत्य् असमासे ऽपि समासे ऽपि. प्रणमति. परिणमति. प्रणायकः. परिणायकः. उपसर्गाद् इति किम्? प्रगता नायकाः अस्माद् देशात् प्रनायको देशः. असमासे ऽपि किम्? पूर्वपदाधिकारात् समास एव स्याद् इति तद्-अधिकारनिवृत्तिद्योतनार्थम्. णोपदेशस्य इति किम्? प्रनर्दति. प्रनर्दकः.
Why didn't you translate the
Because
But I do want to know about that.
Then read the kAzikA, that's what it's for.
Exception to raSA.
So the